Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 49
________________ १ सङ्गीताध्याये तृतीयः पादः । अथ नपुंसकरागाः। कैशिकी ललितवैव धन्नाशी च कुरञ्जिका। सौराष्ट्री द्रावडी शुद्धा तथा नागवराटिका ॥३०॥ कौमोदकी च रामक्री सावेरी च तथैव च । पलहंसः सामवेदी शङ्कराभरणस्तथा ॥१॥ नपुंसका इति प्रोक्ता रागलक्षणकोविदः। एतन्मतं नारदस्य ब्रह्मणा कथितं पुरा ॥ १२ ॥ रौद्रेऽद्भुते तथा वीरे पुरानैः परिगीयते। शृङ्गारहास्यकरुणं (१) नीरागैध गीयते ॥१३॥ भयानके च बीभत्से शान्ते गायनपुंसके। अनेन विधिना ज्ञात्वा गेयं सर्वार्थसाधनम् ॥ १४ ॥ शृणु चान्यं प्रवक्ष्यामि नादं चैव शुभाशुभम् । साम्प्रतं मुनिशार्दूल गीतगानविधि तथा ॥१५॥ मध्यमादिर्मालवश्री श्रीकापि जयसाक्षिका । वराटी घूर्जरी गौडकोलाहलवसन्तकाः ॥६६॥ धन्नाभी देशदेशाख्या बङ्गालादित्रयोदश। रागाङ्गरागमाख्यातं नारदेन महात्मना ॥६७॥ भूपालो भैरवश्चैव श्रीरागः फडमञ्जरी। वसन्तमालवी नाटबङ्गालाः पुरुषाः स्मृताः ॥ ६८॥ बेलाबली मलहरी बहुली भूपयोषितः। देवक्रिया च पौराली काम्भारी भैरवस्त्रियः॥ १९॥ श्रीरागपतिकाम्भोजी भल्लाती च कुरञ्जिका। देशी मनोहरी तुण्डी पडमारियोषितः ॥७॥ सारङ्गानाटनाटाख्या अहरीनाटयोषितः। नारायणी च गान्धारी रञ्जी बङ्गालयोषितः॥ ७१॥ १°करुणे स्त्री॰ इति शुद्धः पाठः स्यात् ।

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94