Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 47
________________ सङ्गीताध्याये तृतीयः पादः। बलहंसश्च सम्पूर्णो गान्धारादिः प्रकीर्तितः। ... वसन्तः संज्ञश्च सषगादिरुदाहृतः ॥ ३८॥ रामक्रिया शुद्धसंज्ञा सषनादिरुवाहता। वराटिका शुद्धसंज्ञा सषडादिरूपक्रमा ॥ ३९॥ . एवं सम्पूर्णरागाणां गृहखर उदाहृतः। अथ षाडवरागगृहखर उच्यते । - नीलाम्बरी पाडवः स्थानादियों निषादकः । श्रीरागः षाडवो रागः सषड्डादिगेवर्जितः ॥४१॥ शुद्धबहुली मध्यमादिर्निवयंस्तु षाडवा । शुद्धगौला पाडवः स्थानिषादादिर्घवर्जितः॥४२॥ .ललितः षाडवो रागः सादिर्वयों ग च खरः (१)। मालवश्रीः षाडवः स्यात्षडादिश्च रिवर्जितः ॥४३॥ भूपालः षाडवो रागो गादिः षड्गविवर्जितः1....." पडवली पाडवश्व रिवज्योऽपि निषादकः ॥४४॥ गुण्डकी पाडवाश्चैव गान्धारादिर्गवर्जितः। कुरजी षाडवो रागो निवज्यों मध्यमादितः ॥ ४५ ॥ सङ्घल नास्देनैव गृहखरमुदीरितम् । - अथ औडवरागगृहखराः। धन्यासी औडवः प्रोक्तः सावेरी धविवर्जितः॥४६॥ औडवो गुर्जरी प्रोक्तः सादिर्वज्यौं रिधौ तथा। रिधी बज्यों मध्यमादिरौडवा मधुमाधवी ॥४७॥ मेघरजी मध्यमादि धनिवज्यों तथौडवः । वेलावल्यौडवः स्यात्तु गादिर्वज्यों सरीखरौ ॥४८॥ १०सादी रिधविवर्जितः इति शुद्धः पाठः स्यात् ।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94