Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
सङ्गीताध्याये चतुर्थः पादः । अकम्पाः कम्पसंयुक्ताः सफम्पाः कम्पचर्जिताः । यस्तच्छृणोति मूहात्मा तावुभौ ब्रह्मघातकी ॥ ८५॥ विष्णुरूपो भवेत्तालो नादव शिवात्मकः । । प्रणवो अमत्याहुर्गीतशास्त्रविशारदाः॥ ८६ ॥ तालं धृत्वा प्रमाणेन पश्चागीतं समारभेत् ।। तथा नादं प्रकुर्वीत पश्चाद्रीतं प्रगीयते ॥ ८७॥ अनेनैव प्रकारेण गीतमाकर्णयेम॒वम् । । तस्य नाभावदोषोऽस्ति महापातकतत्समः (१) ॥८८॥ श्रुतिहीनं च यद्गानं वीणावेण्यादिसम्भवम् । 'यः शृणोति स आमोति पातकं दुःलमेव च ॥९॥ अपखरं कुनादं च श्रुतिहीनं तयाधिकम् । ' यः शृणोति स भूदास्मा पतते नरके चिरम् ॥१०॥
शोकसन्तापदारित्र्यमायुः क्षीणं भवेद्धवम् । : राज्यनाशो मनोदुःखं भवत्येव न संशयः ॥ ९१॥
ज्ञात्वा सर्वमिदं शासं यः शृणोति सदा नृपः । आयुरारोग्यमैश्वर्यं लभते वाञ्छितं फलम् ॥९२॥ इति श्रीनारदकृतौ सङ्गीतमकरन्दे तृतीय-.
. पादः समाप्तः
सङ्गीताध्याये चतुर्थः पादः।
अथ मृदङ्गलक्षणम् । - दक्षिणाङ्गे सितो रुद्र उमा वामें प्रतिष्ठिता। : .. शिवशक्तिमयो नावो मर्दले परिकीर्तितः॥१॥
शिवनादे भवेद्याषिः शतंया दारिद्यमामुयात् । - द्विर्नादयुक्तः श्रेष्ठम श्रुतियुक्तश्च मईले ॥२॥
सीध्वनिः पुरुषाकारः सयाकारश्चैव पुंखरः। आयुर्लक्ष्मीहरौ नित्यमश्राव्यौ तावुभौ ध्वनी ॥३॥...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94