SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सङ्गीताध्याये तृतीयः पादः। बलहंसश्च सम्पूर्णो गान्धारादिः प्रकीर्तितः। ... वसन्तः संज्ञश्च सषगादिरुदाहृतः ॥ ३८॥ रामक्रिया शुद्धसंज्ञा सषनादिरुवाहता। वराटिका शुद्धसंज्ञा सषडादिरूपक्रमा ॥ ३९॥ . एवं सम्पूर्णरागाणां गृहखर उदाहृतः। अथ षाडवरागगृहखर उच्यते । - नीलाम्बरी पाडवः स्थानादियों निषादकः । श्रीरागः षाडवो रागः सषड्डादिगेवर्जितः ॥४१॥ शुद्धबहुली मध्यमादिर्निवयंस्तु षाडवा । शुद्धगौला पाडवः स्थानिषादादिर्घवर्जितः॥४२॥ .ललितः षाडवो रागः सादिर्वयों ग च खरः (१)। मालवश्रीः षाडवः स्यात्षडादिश्च रिवर्जितः ॥४३॥ भूपालः षाडवो रागो गादिः षड्गविवर्जितः1....." पडवली पाडवश्व रिवज्योऽपि निषादकः ॥४४॥ गुण्डकी पाडवाश्चैव गान्धारादिर्गवर्जितः। कुरजी षाडवो रागो निवज्यों मध्यमादितः ॥ ४५ ॥ सङ्घल नास्देनैव गृहखरमुदीरितम् । - अथ औडवरागगृहखराः। धन्यासी औडवः प्रोक्तः सावेरी धविवर्जितः॥४६॥ औडवो गुर्जरी प्रोक्तः सादिर्वज्यौं रिधौ तथा। रिधी बज्यों मध्यमादिरौडवा मधुमाधवी ॥४७॥ मेघरजी मध्यमादि धनिवज्यों तथौडवः । वेलावल्यौडवः स्यात्तु गादिर्वज्यों सरीखरौ ॥४८॥ १०सादी रिधविवर्जितः इति शुद्धः पाठः स्यात् ।
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy