________________
सङ्गीतमकरन्दे। रामकृत्यौडवः स्यात्तु गादिर्वज्यों रिधौ खरौ।। नारायणी निषादादिरोडवो धपवर्जितः॥४९॥ पालिरोडकः षड्नादिर्वज्यों मध्यमपत्रमौ। एवं प्रधामरागाः स्युर्लक्षणोक्तं यथाक्रमम् ॥ ५० ॥ अनन्ताः सन्ति सन्दर्भा नानादेश्या प्रकीर्तिताः। सङ्कीर्णरूपिणो रागाः सङ्कीर्णा नाम विश्रुताः ॥५१॥ ब्रमी चा (?) षाडवाश्चैव क्षत्रजा औडवास्तथा । सम्पूर्णा मुनिजाः प्रोक्ता भरतः प्रशंसिताः॥५२॥
अथ पुल्लिङ्गरागाः। बङ्गालः सोमरागश्च श्रीरागच तथैव च । भूपाली छायगौडश्च शुद्धहिन्दोलिका तथा ॥५३॥ आन्दोली दोम्बुली चैव गौडः कर्णाटकाया। फडमसी शुद्धनाटी तथा मालवगौलकः ॥५४॥ रागरगच्छापनादी रागः कोलाहलस्तथा । सौराष्ट्री च वसन्तश्च शुद्धसारङ्गभैरवी ॥ ५५ ॥ रागध्वनिस्तथा घेते पुंरागाः परिकीर्तिताः । नारदेन विचित्रेण सन्ति नामानि वक्ष्यते (१)॥५६ ॥
। अथ स्त्रीरागाः। तुण्डी तुरुष्कतुण्डी च मरवारी माहुरी तथा । पौरालिकी च काम्भारी भल्लाती सैन्धवी तथा ॥ ५७॥ सालडाख्या च गान्धारी देवक्री देशिनी तथा। वेलावली च बहुली गुण्डक्री घूर्जरी तथा ॥ ५८॥ धराटी द्रावडी हंसी गौडी नारायणी तथा। अहरी मेघरजी च मिश्रनाटा यथाक्रमात् ॥ ५९॥
१ब्रह्मजा षा° इति शुद्धः पाठः स्यात् ।