SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ -: सङ्गीतमकरन्दे । देवताविषये गीतं पुण्यनामप्रवर्द्धनम् । आध्यात्मिकैव योगेन सर्वपापप्रणाशनम् ॥ २५ ॥ विवाहसमये दानदेवतास्तुतिसंयुते। अबलरागमाकर्ण्य न दोषो भैरवीं विना ॥ २६ ॥ श्रीरागो मालवश्चैव तथा मालवकौशिका। सावेरी मेघरजी च हेन्दोला कौशिकी तथा ॥ २७ ॥ तुण्डी तुरुष्कतुण्डी च बङ्गाली माहुरी तथा । देवक्रिया रागहंसी देशाक्षी भैरवी तथा ॥२८॥ कर्णाटायबङ्गाला शुद्धहिन्दोलिका तथा ॥ २९ ॥... पुन्नाटः शुद्धनाटश्च तथा सारङ्गनाटिका। वेलावली छायनाटी रागरणास्तथैव च ॥ ३०॥ वराटी द्रावटी चैव तथा नागवराटिका।..... कर्णाटमिनाटी च तथा शुद्धवराटिका ॥३१॥ कौमोदकी मलहरी सारङ्गो बहुलीद्वयम् । मोटी पहंटिका चैव मुखारी मधुमाधवी ॥ ३२॥ मल्वारी गुर्जरी चैव सौराष्ट्री ललिता तथा। 'नागध्वनी च काम्भोजी धनाश्री च तथा परा ॥ ३३ ॥ कोलाहरश्छायगौडा रामा दोम्बुलिका तथा। वसन्तभैरवी चैव सावेरी सैन्धवी तथा ॥ ३४ ॥ .. अथ गृहखराः। सम्पूर्णरागो देशाक्षी मध्यमादिः प्रकीर्तितः। वसन्तभैरवी शुद्धभैरवी मादितः क्रमात् ॥ ३५ ॥ १. सम्पूर्णमालवीरागो गान्धारादिः प्रकीर्तितः। नाटरागध सम्पूर्णः स षड्डाविरुदाहृतः ॥ ३६॥ मुखहारी च सम्पूर्णो धैवतादिर्निगद्यते।.. सम्पूर्णबाहरी प्रोक्तो मध्यमादिरूपक्रमः ॥ ३० ॥ १ध्यात्मिफेव योगेन इति शुद्धः पाठः स्यात् । २ °अनेलराग इति शुद्धः पाठः स्यात् ।
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy