SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सङ्गीताध्याये तृतीयः पादः। वेलावली च भूपाला सोमरागस्तथैव च । एते रागास्तुगातव्याः प्रातःकाले विशेषतः ॥१२॥ शङ्कराभरणः पूर्वो पलहंसस्तथैव च।... देशी मनोहरी चैष साबेरी दोम्बुली तथा ॥ १३ ॥ काम्भोजी गोपिकाम्भोजी कैशिकी मधुमाधवी। बहुलीद्वयं मुखारी च तथा मङ्गलकौशिका ॥१४॥ एते रागविशेषास्तु मध्याहे परिकीर्तिताः। ... शुद्धनाटा च सालङ्गो नारी शुद्धवराटिका ॥१५॥ गौलो मालषगौडश्च श्रीरामधाहरी तथा।.. तथा रामकृती रजी छाया सर्ववराटिका ॥१६॥ वराटिका वाटिका देशी नागेपराटिका। कर्णाटहयगौडीति इत्येते चन्द्रमशिजाः ॥ १७ ॥ एते रागविशेषास्तु प्रातःकाले तु वेपताः। - सायमेषां प्रगानेन तस्य श्रीरतुला भवतु ॥ १८॥ ईशानं च हरि स्मृत्वा मध्याहादेरनन्ती। रागतः शृण्वतो वापि सर्वपापैः प्रमुच्यते ॥ १९॥ प्रहरैकोदयादर्वाक प्रहरैकोदयोपरि। देशाक्षी भैरवम् सुद्धा नादं यत्महरोडवम् ॥ २० ॥ वराटिका तथा शुद्धा द्रावटीरागसंज्ञिका। .. प्रहरोपरि गातव्या महारी माहुरी तथा ॥ २१॥ . आन्दोली च रामकृती छायानाटा च रङ्गका। . मध्याह्वात्परतो यामे गौडरागानि यानि च ॥ २२ ॥ त्रियामोपरि गातव्या शुद्धसालङ्गनाटिका।... एवं कालविधि ज्ञात्वा गायेद्यः स सुखी भवेत् ॥ २३ ॥ रागावेलाप्रगानेन रागाणां हिंसको भवेत् । .. परभृणोति स वारिद्री आयर्नश्यति सर्वदा.॥२४॥
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy