Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 40
________________ 1 1 सङ्गीतमकरन्दे अग्निष्टोमादिनामानि तैरुक्ता नारदादिभिः । देवनारदयोगेन तत्पुण्योत्पादनाय ते (१) ॥ ९८ ॥ क्रममुद्रन्थ्य तत्रीणां तानान्ये मूर्च्छनासु याः (१) । अपूर्णाचैव पूर्णाश्च कूटतानास्तु ते स्मृताः ॥ ९९ ॥ पूर्णाः पञ्चसहस्राणि त्रयस्त्रिंशच सोभयाः । .. कथयन्ति प्रतिग्राममुपयोगेन धेनुना ॥ १०० ॥ नृणामुरसि मन्द्रस्तु वंशध्वनि तथा ध्वनिः (१) । स एव कण्ठे मध्यः स्यात्तारः शिरसि गीयते ॥ १०१ ॥ दक्षिणावृत्ति चित्रा च वृत्तिस्तानास्वयं विधिः । प्रधानं गीतमुभयं वाद्यं वेति यथाक्रमम् ॥ १०२ ॥ वायं यगीतवृत्तिस्तं (१) समगीतं प्रचक्षते । वृत्तयोऽथ प्रयोगज्ञैः शुष्कं तद‌भिधीयते ॥ १०३ ॥ साधारणेति विज्ञेया खरो जात्युपलक्ष्यते । खरमध्ये तयोः पूर्वं तत्काकल्यां पुरःसराः ॥ १०४ ॥ षध ऋषभचैव धैवते च निषादके (१) । बङ्गादिश्चैवरी चैव ततो वै षङ्गकैशिकी ॥ १०५ ॥ षडुमध्या तथा चैव षङ्गग्रामसमाश्रिताः । 'अथ रागान्प्रवक्ष्यामि मध्यमग्रामसंश्रयान् ॥ १०६ ॥ शुद्धमध्यस्तथा शुद्धशुद्धताराविशुद्धकाः । गान्धारमध्यमा चैव गान्धारादिव्यवस्थिताः ॥ १०७ ॥ पञ्चमी रोगगान्धारी तथा गान्धारपश्चमी । पश्चमोदिच्यवा चैव सन्धयन्ति तथैव च ॥ १०८ ॥ १ भरतनाट्यशास्त्रे अस्य श्लोकस्य पाठः शुद्धो लभ्यते यथा ' षाड्जी चैवार्षभी चैव धैवती सनिषादिनी । षड्जोदीच्यवतीं चैव तथा वै षड्जकैशिकी ॥' भ. ना. पृ. ३०७ (क्रि. सा. ) २. पश्चमी रकगान्धारी" इति भ. ना. पाठः । ३. 'मध्यमोदीच्यवा चैव नन्दयन्ती - तथैव च ' इति. भ, ना. पादः

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94