Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 43
________________ सङ्गीताध्याये द्वितीयः पादः । प्रसन्नमभ्यं च तथा क्रमादुचित एव च । बिन्दुर्निवृत्तृप्रकृतौ प्रेखो ( प्रेङ्ख ?) विह्वलौ ॥ १६ ॥ कम्पितं कुपितश्चैव विजृम्भितविवर्द्धनौ । गमकैकोनविंशम चरणान्यपि कथ्यते ॥ १७ ॥ - हरिर्ब्रह्मा हरिश्चैव मतङ्गः कश्यपो मुनिः । विश्वकर्मा हरिश्चन्द्रो भरतः कमलास्यकः ॥ १८ ॥ चण्डी व्यालच शार्दूलो नारवस्तुम्बुरुस्तथा । वायुर्विश्वावसुः शौरिराञ्जनेयोऽङ्गदस्तथा ॥ १९ ॥ षण्मुखो भृङ्गिदेवेन्द्रः कुबेरः कुशिको मुनिः । मात्रागुप्तो रावणश्च समुद्रश्च सरखती ॥ २० बलिर्यक्षः किन्नरेशो विक्रमोऽपि यथाक्रमम् । एभिः सङ्गीतके प्रोक्ता माता द्वादशलक्षणाः ॥ २१ ॥ यङ्गीतस्य तु देहस्य लक्षणं परिकीर्तितम् | ब्रह्मषीणास्वरूपं च न पूर्व न स्त्रियं विदुः ॥ २२ ॥ यः शृणोति स पापेभ्यो मुच्यते नात्र संशयः । पुत्रपौत्रधनं धान्यं लभ्यते शत्रुनाशनम् ॥ २३ ॥ राज्याभिवृद्धिसन्तानं मोक्षैकफलदायकम् । सर्वश्रेयस्करं पुंसां नारदस्य मतं यदा ॥ २४ ॥ इति श्रीनारदकृतौ सङ्गीतमकरन्दे वीणादेद्दनिरूपणं नाम द्वितीयपादः । १क्रम रेचित' इति संगीतरत्नाकरे वर्तते । २ अत्र वर्णद्वयमादर्शपुस्तके त्रुटितम् । 'प्रेङ्खः' इति भरतनाट्यशास्त्रस्थः पाठः । ३ मातृगुप्तो" इति शुद्धः पाठः स्यात् । ४ 'मात्रा ः' इति पाठः स्यात् ।

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94