Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 37
________________ सङ्गीताध्याये प्रथमः पादः। ग म प ध नि स रि। षड्नः प्राधान्यमाद्यवादमात्यादिगतस्तथा (१)। ग्रामः स्यादथ लोपस्वान्मध्यमस्तु पुरःसरः ॥ ६ ॥ क्रमालामत्रये देवा ब्रह्मविष्णुमहेश्वराः। हेमन्तग्रीष्मवर्षासु ज्ञातव्यास्तु यथाक्रमम् ॥ ६४॥ पूर्वाहकाले मध्याहे अपराहे नयादिभिः। षड्गादिमध्यगान्धारा: भूयेतेश्वर्यसन्ततिः१ ॥६५॥ . क्रमावराणां ससानामारोहण्यावरोहणम् । मूर्छनेत्युच्यते ग्रामदये ताः सस सस च ॥६६॥ षड्गग्रामे तु करमम् मन्दोपिरटनीयता (१)। शुद्धषड्डा मत्सरीकृवश्वक्रान्ताभिरुङ्गता ॥ १७ ॥ . .. ताः शुद्धमध्यमार्गेण सत पारं च हृष्यकाः। .. मध्यमस्थानषड्डेन मूर्च्छनारभ्यते क्रमात् ॥१८॥ अधास्थाननिषादायैः षड्ः स्यान्मूर्च्छनाक्रमात् । मध्यमध्यममारभ्य संघीरी मूच्र्छना भवेत् ॥ ६९ ॥ षड्जस्थानपदोधस्थखरादारभ्यते क्रमात् । षड्जस्थानस्थितैराद्यैरथान्याद्याः परे विदुः (१)॥ ७० ॥ हरिणाश्वादिरागाचैर्मध्यमस्थानसंज्ञितः। षड्गादीन्मध्यमाद्रींच ततोद्धः सः खरः क्रमात् ॥७१ ॥ चतुर्षो ताः पृथक् शुद्धाः काकलीकलितास्तथा। . सान्तराः सवयोपेताः षट्पञ्चाशदुदीरिताः॥७२॥ श्रुतिद्वयं चेत् षस्य निषादः संश्रयेदसौ। - सा काकली मध्यमस्य गान्धारस्त्वन्तरः स्वरः ॥७३॥ १ संगीतरनाकरेऽस्य श्लोकस्य. पाठो दृश्यते यथा--. 'षडुजः प्रधान आयत्वादमाख्याधिक्यतस्तथा । - प्रामे स्यादविलोपित्वान्मध्यमस्तु पुरःसरः ॥' सं.र.पू. ४६. .. २ °सु गातव्या इति संगीतरत्नाकरे पृ.४६ । ३ 'षड्डे तूत्तरमन्द्रादी रजनी चोत्तरायता' इति. शुद्धः पाठः स्यात् ।

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94