Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 35
________________ सङ्गीताध्याये प्रथमः पादः। पञ्चमस्योत्तरा मं स्यात्पूर्वाषाढा तु धैवतम् । अनुराधा निवादस्य षड्डादीनां तु तारकाः ॥ ४३ ॥ कुम्भस्तुली अषचैव सिंह कन्या धनुस्तथा । वृश्चिकम्प तथा राश्यः क्रमाज्ज्ञेया बुथैः सदा ॥ ४४ ।। शनि पुः शशी चैष सूर्यश्चन्द्रमुतस्तथा ।... . गुरुभूमिसुतमेव चैते राश्यधिदेवताः ॥ ४५ ॥ स्वराः सरिगमाग्वैष चस्वारो राक्षसाः स्मृताः। पधौ मानुषसंज्ञी च निषादं दैवतं विदुः ॥४६॥ षड्जस्यागुतबीरौ च ऋषभस्य च रौद्रका। गान्धारस्य च शान्तं च हास्याख्यं मध्यमस्य च ॥४७॥ पशमस्य च शृङ्गारो बीभत्सो धैवतस्य च। करुणा च निषादस्य सप्तस्थानरसा मष ॥४८॥ ग्रामः खरसमूहः स्यान्मूच्छेना तु खराश्रया। 'षडमध्यमगान्धारग्रामत्रयमुदाहृतम् ॥ ४९ ॥ षड्म्य मध्यमवैव वैती भूमी प्रकल्पिती। . स्वर्गलोकेऽपि गान्धारः प्रसिद्धो न महीतले ॥५०॥ षङ्ग्रामः पचमच धैवतश्च श्रुतिक्रमात् । मध्यमः पञ्चमः शुद्धषड्गसंवादिरुच्यते ॥५१॥ अयं तु षड्डुग्रामः। .. सोपान्ते पञ्चमस्तिस्रो धैवतस्य चतुःश्रुतिः। . .. पञ्चमो धैवतश्चैवर्षभः संवादिरुच्यते ॥५२॥ . • अयं तु मध्यमग्रामः। . अप्रसिद्धोऽपि भूलोके क्रमाद्वक्ष्येऽपि नारदः। तत्सु(ख)रूपं देवलोके ज्ञातव्यं शास्त्रलक्षणैः ॥ १३ ॥ यदाधनिश्रुतिः षड्डे मध्यमे तु चतुःश्रुतिः। ...... रिमयोः श्रुतिरेकैका गान्धारस्य समाश्रया ॥५४॥... . "वैता राश्यधिदेवताः' इति समीचीनः पाठः। २'शान्तब हास्यास्मो मध्यम पाठः साधुः। ३ मस्फुटार्थोऽयं लोकः ।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94