Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
ॐ
श्रीनारदविरचितः सङ्गीतमकरन्दः ।
सङ्गीताध्याये प्रथमः पादः ।
प्रणम्य शिरसा देवं शङ्करं लोकशङ्करम् । सङ्गीतशास्त्रं सङ्गृह्य वक्ष्ये लोकमनोहरम् ॥ १॥ ब्रह्मा तालधरो हरि पटही वीणाकरा भारती वंशज्ञ शशिभास्करौ श्रुतिधराः सिद्धा सरः किन्नराः । नन्दीभृङ्गिरिटादिमर्वलधराः सङ्गीतको नारदः शम्भोर्टसकरस्य मङ्गलतनोर्नाव्यं सदा पातु नः ॥ २ ॥ गीत बायं च नृत्यं च त्रयं संगीतमुच्यते । नारदेन कृतं शास्त्रं मकरन्दाख्यमुत्तमम् ॥ ३ ॥ आदौ नादोत्पत्तिर्निरूप्यते ।
परं तु स निवेशितः ।
अनाहतो हतचैव स नादो द्विविधो मतः । यत्रो भयोस्तयोर्मध्येऽनाहतोऽपि निरूप्यते ॥ ४ ॥
१ एतच्छ्लोकात्पूर्वमादर्शपुस्तके निम्नलिखितः श्वोको वर्तते
“सङ्गीतमकरन्दाख्यपुस्तकं लिख्यते मया ।
कुर्वविनं महादेव लेखनाय नमोऽस्तु ते ॥१॥"
जति कपककर्ता निबद्धः न तु प्रन्थकर्त्रा इति तदर्थतः सुविशदम् । अतो मूके ख २ प्सराः किन्न इत्यशुद्धः पाठः आदर्शपुस्तके विद्यते ।

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94