Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 27
________________ श्लोकाङ्काः १-२ ३ ४-६ ७-९ १०-१२ १३-१५ १६-१७ १८-२० २१-२४ २५ २६-२७ २८-२९ ३०-३२ ३३-३६ ३७ ३८ ३९ ४०-४१ ४२-४३ ૪૪ ४५ ४६ ४७-४८ ४९-५६ ५७-५९ ६०-६१ ६२ ६३-६५ 3 सङ्गीतमकरन्दग्रन्थस्य विषयानुक्रमणी । सङ्गीताध्याये प्रथमः पादः । विषयः मङ्गलाचरणम् गीतादिभेदेन सङ्गीतशास्त्रविभागः नादोत्पत्तिनिरूपणम् अनाद्दताहतनादनिरूपणम् नखवायुजादिभेदेन पुनः नादस्य पश्चविधत्वम् षड्जादिखराणामुत्पत्तिस्थान निर्देशः षड्जादिखराणां मयूरादिशब्दसाम्य निरूपणम् रूपालप्तिः रागालप्तिरिति पुनराहतनादद्वैविध्यम् गीतसंप्रदाय निरूपणम्... शिशुपशुसर्पादीनां गीतलुब्धत्ववर्णनम् स्थाय्यादिभेदेन खरचातुर्विध्यम्... वादिसंवाद्यादिभेदेन खरचातुर्विध्यम् स्वरादीनां जातिकुलादिनिरूपणम्... स्वराणां वर्णकथनम् स्वराणां जम्बुद्वीपादिसमुत्थानवर्णनम् खराणां देवतानामनिरूपणम् खराणां देवताः स्वराणां छन्दांसि स्वराणां गोत्राणि स्वराणां नक्षत्राणि स्वराणां राशयः स्वराणां राश्यधिदेवताः स्वराणां योनिकथनम् .. स्वराणां रसाः ... ग्रामनिरूपणम् षड्जप्रामखराः मध्यमप्रामखराः गान्धारग्रामस्वराः प्रामाणां प्राधान्यादिनिरूपणम् ... .... पृष्ठं १ १ १ २ २ २ २ ३ ३ ३ ३ ३ * ४ * ४ ४ ४ ६

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94