Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 7
________________ टीका संदेह डिसिघ्तदिसंगेहिं ॥ ३ ॥ व्याख्या-सुगुरु० सुगुरुपददर्शनंप्रति सुगुरुपददर्शनमुद्दिश्येत्यर्थः, कृ. तोऽभिलाषो मनोरथो यैस्ते तथा तैः कृताभिलारैरपि, अपिरत्रानुक्तोऽपि दृश्यः, श्रावकगणैः परं के| वलं, इष्टः सतामभिमतः स चासौ संगश्च संपर्कश्च इष्टसंगस्तस्य गुरोरिष्टसंगस्तदिष्टसंगः, अशुन्नाश्व ताः कर्मप्रकृतयश्च कर्मदाश्च अशुनकर्मप्रकृतयः, तानिः प्रतिषिष्स्तदिष्टसंगो येषां ते तथा, तैरशुनकर्मप्रकृतिप्रतिषितदिष्टसंगैः ॥ ३ ॥ ततश्च किमित्यत थाह ॥ मूलम् ॥-गीयबाण गुरूणं । अदसणान कहं नवे सवणं ॥ सवणं विणा कहं पुण । धम्माधम्मं विलकिङा ॥ ४ ॥ व्याख्या-गीयबाणंति, गीतार्थानां सम्यक्सूत्रार्थविदां गुरूणां ध. र्माचार्याणामदर्शनात्तत्संगम विनेत्यर्थः, कथमित्याक्षेपे कथं केन प्रकारेण भवेत् श्रवणं जिनवचनाकर्णनं ? कथमपि न नवतीति नावः. ततः श्रवणं विना कथं पुनः, पुनःशब्दो विशेषणार्थः, सत्कृत्यजन्मा जीवगुणो धर्मस्तविपरीतस्त्वधर्मः, धर्मश्चाधर्मश्च धर्माधर्म समाहारत्वादेकत्वं, विलदयते? प्रवृत्तानां धर्म श्वं प्रवृत्तानामधर्म इति विशेषेण झायते, श्दमत्राकूतं, यौ धर्माधर्मो गुरूपदे| शयोगेऽपि लदौ, तौ तदनावे कथं लदायितुं शक्यावित्यर्थः ॥ ४ ॥ ननु कोऽसौ विशेषो ध. )

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 126