Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya Author(s): Jinduttasuri, Jaysagar Upadhyay Publisher: Shravak Hiralal Hansraj View full book textPage 5
________________ संदेह पदानामुत्तरं वदये इति संबंधः, यस्य किमित्यत आह-यस्यांइिरुहः पदनखास्त एवोरुमुकुरा म हादर्पणास्तेषां माले अंहिरुहोरुमुकुरमाले तयोः. दिवचने बहुवचनं प्राकृतत्वात. यउक्तं प्राकृतेध्वयणे बहुवयणं । छठविप्नत्तीय नन्नश् चनची। जह हबा तह पाया । नमुत्थु देवादिदेवाणं ॥ १॥ इति. प्रतिबिंबितं संक्रांतं, विनक्तिलोपः प्राकृतत्वात्. किं तदित्याह-प्रणतं च तऊगच्च प्रणतजगत् , तत्किमिवेत्याह-शरणागतमिव त्राणार्थ प्रविष्टमिव ज्ञायते नत्प्रेदयते स्तुतिकारैरिति शेषः. यत्तदोर्नियतसंबंधात्तं वीरं वर्धमानस्वामिनं जिनेश्वरं नत्वा नमस्कृत्य इति प्रथमगाथयानीष्टदेवतानमस्कारः. नत्वेति तांतस्योत्तरक्रियासव्यपेदात्वादाह-वदये नणिष्यामि नत्तरं प्रतिव. चनं, अत्र जातावेकवचनं. यथा संपन्नो यव इति. केषामित्याह-कतिपयसंदेहपदानां परिमितसं. मोहस्थानानामित्यर्थः, केनोत्तरं वदये श्याह-सुगुरुसंप्रदायेन, सुगुरवः सम्यक्प्रवृत्तिहेतुसूत्रार्थविदो धर्माचार्यास्तेषां संप्रदाय याम्नाय नपदेश ति यावत्तेन, न स्वबुट्या, श्यतात्मनो गुरुपारतंत्र्यमाह. कतिपयसंदेहपदानामुत्तरं वदये, इत्यभिधेयं, संबंधप्रयोजने तु सामर्थ्यगम्ये, इदं हि प्रस्तु. तशास्त्रं संदेहपदोत्तराणां परिझाने उपायः, इत्युपायोपेयलदाणः संबंधः, प्रयोजनं तु धा, अनं- )Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 126