Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya Author(s): Jinduttasuri, Jaysagar Upadhyay Publisher: Shravak Hiralal Hansraj View full book textPage 4
________________ संदेह पदेशदायकवचनश्रवणान्यान्यक्रियानुष्टानदर्शनोद्भुतप्रनूतसंदेहावर्तपतितं लोकमालोक्य कथांचदीका त्तमुर्तुमनसः स्वपरसंभावितप्रश्नतदनुसारितादृगुत्तरदानप्रधानं संशयपदप्रश्नोत्तरनामकं संदेहदोला- | | वलीतिहितीयनामप्रसिद्धं प्रकरणमकार्षुः. अत्र चायं वृक्षसंप्रदायः-श्रीवाठणहिमानगरे काचित्पु. | एयमतिः परमखरतरश्राविकात्मगुरूपदिष्टधर्मानुष्टाननिरता वसतिस्म. अथ सा विविधगमवासिसाधु. जननवनवोक्तिन्निः संशयापन्ना सती सम्यगुत्तरलानार्थ कानिचित्संदेहपदानि विज्ञप्तिकायां लेखित्वा श्रीमदंबिकादेवताप्रकाशितयुगप्रधानतावनासितनाम्नां श्रीजिनदत्तसूरीणां पादमूले पीतवती. श्रीपूज्यैश्च तहाचनानंतरं तत्कालमेव तस्या नाविलोकानां चोपकाराय सार्धशतगाथाप्रमाणमिदं प्रकरणं विरचितमिति. तत्रादौ शिष्टसमयपरिपालनार्थमनीष्टदेवतानमस्कारादित्रितयप्रतिपादनगर्न गाथादयमाहुः ॥ मूलम् ॥–पडिविविय पणयजयं । जस्संहिहोरुमुनरमालासु । सरणागयंव नऊश् । तं नमिय जिणेसरं वीरं ॥ १ ॥ कश्वयसंदेहपयाण-मुत्तरं सुगुरूण संपयाएणं । वुढं मिबत्तमन । तमनतमन्नहा हो ॥२॥ व्याख्या–पडिविविय० १ कश्वय० २ तं वीरं नत्वा कतिपयसंदेहः ।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 126