Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 3
________________ ---LSIE ॥ श्रीजिनाय नमः॥ ॥ श्रीसंदेहदोलावलीटीका-विधिरत्नकरंमिकाख्या प्रारभ्यते ॥ .. ( मूलकर्ता श्रीजिनदत्तसूरिः-टीकाकार श्रीजयसागरोपाध्यायः) उपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज ( जामनगरवाळा) ॐनमो वीतरागाय ॥ जयति जगतत्रितयगुरुः । सकलमनोवांछितार्थकल्पतरुः ॥ लब्धनवो दधितीर-स्तत्वज्ञाता महावीरः ॥ १॥ तदनुगुरुसंप्रदायः । सउपायः सर्वथापि निस्पायः ॥ मम विमलहृदयकमले । कलयतु कलहंस श्व केलिं ॥२॥ श्रीजिनदत्तयतीजा । युगप्रधानागमा जयंत्येते ॥ संदेहतिमिरतरणि । यैरेतत्प्रकरणं चक्रे ॥ ३॥ जीयासुः श्रुतवृधाः। प्रबोधचंगणिवाचनाचार्याः ॥ तस्मिन् विदधुर्विवरण-मंजूषामर्थमहतीं ये ॥ ४ ॥ तदिवरणमंजूषा-मनुसृत्य पदार्थमात्रसारेयं ॥ संदिप्तरुचि हितार्थ । विधिरत्नकरंडिका क्रियते ॥ ५॥ इह हि परोपकारकृत| धियो विशुधासांताचारशृंगारितचारित्रश्रियः श्रीजिनदत्तसूरयस्तथाविधविषमष्पमासमुल्लसदसउ |

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 126