________________
सम्यक्त्वशल्योद्धार
स्वादिम, वस्त्र, पात्र, कंबल, रजोहरण और वरत के पीछे देने ऐसे बाजोठ (चौकी) पट्टादि पटडा वसती तृणादिक संथारा तथा औषध भेषज से प्रतिलाभता थका विचरना एसे कह के एतद्रूप अभिग्रह ग्रहण करे ।
टीकाकार श्री अभयदेवसूरि महाराजने यही अर्थ करा है - तथाहि - नो खलु इत्यादि नो खलु मम भदंत भगवन् कल्पते युज्यते अद्य प्रभृति इतः सम्यक्त्व-पतिपत्ति दिनादारभ्य निरतिचारसम्यक्त्वपरिपालनार्थं तद्यतनामाश्रित्य अन्नउत्थिएत्ति जैनयूथाद्यदन्यद्यूथं संघान्तरं तीर्थान्तरमित्यर्थस्तदस्तियेषां तेऽन्ययूथिकाश्चरकादिकुतीर्थिका स्तान्अन्ययूथिक-दैवता नि वा हरिहरादीनि अन्ययूथिकपरिगृहीतानि वा अर्हचैत्यानि अर्हत्प्रतिमालक्षणानि यथाभौतपरिगृहीतानि वीरभद्रमहाकालादिनी वन्दितुं वा अभिवादनं कर्तुं नमस्यतुं वा प्रमाण पूर्वक प्रशस्तध्वनिभिर्गुणोत्कीर्तनं कर्तुं तद्भक्तानां मिथ्यात्व-स्थिरीकरणादिदोष-प्रसङ्गादित्यभिप्रायः तथा पूर्व प्रथममनालप्तेन सता अन्यतीर्थिकैस्तानेवालपितुं वासकृत्सम्भाषितुं संलपितुं ना पुनःपुनः संलापं कर्तुं यतस्ते तप्तनतरायोगोलककल्पाःखल्वासनादिक्रियायां नियुक्ता भवन्ति तत्प्रत्ययश्चकर्मबन्धःस्यात् तथालापादेस्सकाशात्परिचयेन तस्यैव तत्परिजनस्य वा मिथ्यात्व-प्राप्तिरितिप्रथमालप्तेन त्वसंभ्रमं लोकापवादभयात्कीदशस्त्वमित्यादि वाच्यमिति तथा तेभ्योन्ययूथिकेभ्योऽशनादि दातुं वा सकृत् अनुप्रदातुं वा पुनः पुनरित्यर्थः अञ्च निषेधो धर्म बुध्यैव करुणया तु दद्यादपि किं सर्वथा न कल्पते इत्याह नन्नत्थ रायाभिओगेणंति तृतीयायाः पञ्चम्यर्थत्वात् राजाभियोगं वर्जयित्वेत्यर्थः राजाभियोगस्तु राजपरतन्त्रता गणः समुदायस्तदभियोगो-वश्यता गणाभियोगः तस्मात् बलाभियोगो नाम राजगण व्यतिरिक्तस्य बलवतः पारतंत्र्यं देवताभियोगो देवपरतंत्रता गुरुनिग्गहो मातापितृपारवश्यं गुरूणां वा चैत्यसाधूनां निग्रहः प्रत्यनीककृतोपद्रवो गुरुनिग्रह स्तत्रोपस्थिते तद्रक्षार्थमन्ययूथिकादिभ्यो दददापि नातिक्रामति सम्यक्त्वमिति वित्तीकतारेणंति वृत्तिर्जीविका तस्याः कान्तारमरण्यं तदिव कान्तार क्षेत्र कालो वा वृत्ति कान्तारं निर्वाहाभाव इत्यर्थः तस्मादन्यत्तन्निषेधो दानप्रणामादेरिति प्रकृतमिति पडिग्गहंतिपात्रं पीढंति पट्टादिकं फलगंति अवष्टंभादिकं फलकं भेसजंति पथ्यमित्यादि ।। तथा बंगालकी रायल एसीयाटिक सुसाइटीके सेक्रेटरी डाक्टर ए एफ, रूडॉल्फ हार्नलसाहिबने भी
यही अर्थ लिखा है, तथाहि :58. Then the householder Ananda, in the presence of the Samana, the blessed
Mahavira, took on himself the twelve fold law of a house holder, consisting of the five lesser vows and the seven disciplinary vows; and having done so, he praise and worshipped the Samana, the blessed Mahavira, and then spoke to him thus: " Truly, Reverend Sir, it does not befit me, from this day forward, to praise and worship any man of a heterdox community, or any of the devas of a heterodox community, or any of the objects of reverence of a heterodox community; or with out being first addressed by them, to address them or convesre with them; or to give them or supply them with food or drink or delicacies or relishes except it be by the command of the king, or by the command of the priesthood, or by the command of any powerful man, or by the exigencies of living. On the other hand it behoves me, to devote my self providing the Samaas of the naggantha faith with pure and acceptale food, drink, delicacies and relishcies and clothes, blankets, alms-bowls, and brooms, with stool, plank and bedding, and with spices and medicines.
Such as the charaka Charkadi-Kutirthikah, comm); see Bhag, PP. 163,214 2. Such as Hari (Vishnu) and Hara (Shiva), (comm)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org