Book Title: Samurchhim Manushuya Agamik Aur Paramparik Satya
Author(s): Yashovijaysuri, Jaysundarsuri
Publisher: Divyadarshan Trust
View full book text
________________
मनुष्य
संमूर्च्छिम मनुष्य : आगमिक और पारंपरिक सत्य की संख्या शरीर के बाहर उत्पन्न होने वाले संमूर्च्छिम मनुष्यों से अधिक सिद्ध होगी । तो फिर 'विवृतयोनि' के कथन की संगति कैसे हो पाएगी ?
यद्यपि जीवसमास प्रकरण में बताए अनुसार विवृतयोनित्व वगैरह बाबत केवलिदृष्ट प्रकार से ही संगत करनी उचित है । उसमें अपनी मति का उपयोग योग्य नहीं । ये रहे सवृत्तिक जीवसमास शास्त्र के शब्द
" एता एव योनी: संवृत - विवृतादिधर्मभेदेन सूत्रकारः स्वयमेव निरूपयन्नाह
एगिंदिय-नेरइया संवुडजोणी य हंति देवा य ।
विगलिंदियाण वियडा संवुड - वियडा य गब्भम्मि ।। ४५ ।।
एकेन्द्रिया नारकाश्च संवृतयोनयः । तत्र नारकाः कथं संवृतयोनयः ? उच्यते-तदुत्पत्तिस्थानभूतानां निष्कुटानां संवृतगवाक्षकल्पत्वात् । देवा अपि सर्वे संवृतयोनय एव, 'देवसयणिज्जंसि देवदूतरिए अंगुलस्स असंखिज्जड़भागमेत्तीए सरीरोगाहणाए उववन्ना' इत्यादिवचनतः पटप्रच्छादितेषु देवशयनीयेषु देवदूष्याभ्यन्तरे संवृतस्वरूपे तेषामुत्पादात् । एवमेतदनुसारत एकेन्द्रियाणामपि सर्वेषां केवलिदृष्टेन केनाऽपि प्रकारेण संवृतयोनित्वं = गुप्तयोनित्वं भावनीयम् । विकलेन्द्रियग्रहणेनेह द्वीन्द्रियत्रीन्द्रिय- चतुरिन्द्रियाः तथा सन्मूर्च्छजपञ्चेन्द्रियतिर्यग्मनुष्याश्च गृह्यन्ते, एषामपि मनोविकलत्वेन विशिष्ट - सम्पूर्णेन्द्रियकार्याऽकरणात् परमार्थतो विकलेन्द्रियत्वात् । ततोऽमीषां द्वीन्द्रियादीनां सर्वेषामपि विवृता केवलिगम्येनैव केनापि प्रकारेणाऽगुप्तस्वरूपा योनिर्मन्तव्या । गर्भे तु ये जीवाः पञ्चेन्द्रियतिर्यग्मनुष्याः समुत्पद्यन्ते तेषां संवृत - विवृता योनिः, आवृताऽनावृतस्वरूपेत्यर्थः । अत्रापि भावनाऽतीन्द्रियज्ञानगम्यैव ।
99
तथापि जब पटप्रच्छादित होने मात्र से देवों की योनि संवृत
=
२१