Book Title: Samurchhim Manushuya Agamik Aur Paramparik Satya
Author(s): Yashovijaysuri, Jaysundarsuri
Publisher: Divyadarshan Trust
View full book text
________________
संमूर्च्छिम मनुष्य : आगमिक और पारंपरिक सत्य
अब संशोधन इस बात का शेष रहा कि शरीर के अंदर रहे हुए मल-रक्त वगैरह आगमिक परंपरा अनुसार अशुचितया व्यवहर्तव्य हैं या शरीर से बाहर निकले हुए मल- रक्तादि में ही अशुचिपना का व्यवहार आगमिक है । इस विषय में अस्वाध्याय स्थानों का निर्देश करता हुआ ठाणांग का एक सूत्र देखें :- (स्था. १० / सू.७१४) " दसविधे ओरालिते असज्झातिते पन्नते । तं जहा - अट्ठि, मंसे, सोणिते, असुतिसामंते, सुसामसामंते, चंदोवराते, सूरोवराते, पडणे, रायवुग्गहे, उवस्सगस्स अंतो ओरालिते सरीरगे ।”
समर्थ व्याख्याकार श्री अभयदेवसूरि महाराज की व्याख्या का अंश :
"औदारिकस्य मनुष्य - तिर्यक्शरीरस्येदम् = औदारिकमस्वाध्यायिकम् । तत्रास्थि-मांस-शोणितानि प्रतीतानि । तत्र च पञ्चेन्द्रियतिरश्चामस्वाध्यायिकं द्रव्यतोऽस्थि- मांस- शोणितानि, ग्रन्थान्तरे चर्म्माऽप्यभिधीयते, यदाह 'सोणिय मंसं चम्मं अट्ठी वि य होंति चत्तारि ' (आवश्यक निर्युक्ति - गाथा १३६५ ) इति । क्षेत्रतः षष्टिहस्ताभ्यन्तरे, कालतः सम्भवकालाद्यावत्तृतीया पौरुषी, मार्जारादिभिर्मूषिकादिव्यापादने अहोरात्रं चेति । भावतः सूत्रं नन्द्यादिकं नाध्येतव्यमिति ।
मनुष्यसम्बन्ध्यप्येवमेव । नवरं क्षेत्रतो हस्तशतमध्ये कालतोठेहोरात्रं यावत्, आर्त्तवं दिनत्रयम्, स्त्रीजन्मनि दिनाष्टकम्, पुरुषजन्मनि दिनसप्तकम्, अस्थीनि तु जीवविमोक्षदिनादारभ्य हस्तशताभ्यन्तरस्थितानि द्वादश वर्षाणि यावदस्वाध्यायिकं भवति, चिताग्निना दग्धान्युदकवाहेन वा व्यूढान्यस्वाध्यायिकं न भवति, भूमिनिखातान्यस्वाध्यायिकमिति ।
तथा अशुचीनि = अमेध्यानि मूत्र - पुरीषाणि तेषां सामन्तं = समीपमशुचिसामन्तमस्वाध्यायिकं भवति, उक्तं च कालग्रहणमाश्रित्य 'सोणिय - मुत्त-पुरीसे घाणालोयं परिहरेज्जा' (आवश्यकनिर्युक्ति गा.
२९