SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ मनुष्य संमूर्च्छिम मनुष्य : आगमिक और पारंपरिक सत्य की संख्या शरीर के बाहर उत्पन्न होने वाले संमूर्च्छिम मनुष्यों से अधिक सिद्ध होगी । तो फिर 'विवृतयोनि' के कथन की संगति कैसे हो पाएगी ? यद्यपि जीवसमास प्रकरण में बताए अनुसार विवृतयोनित्व वगैरह बाबत केवलिदृष्ट प्रकार से ही संगत करनी उचित है । उसमें अपनी मति का उपयोग योग्य नहीं । ये रहे सवृत्तिक जीवसमास शास्त्र के शब्द " एता एव योनी: संवृत - विवृतादिधर्मभेदेन सूत्रकारः स्वयमेव निरूपयन्नाह एगिंदिय-नेरइया संवुडजोणी य हंति देवा य । विगलिंदियाण वियडा संवुड - वियडा य गब्भम्मि ।। ४५ ।। एकेन्द्रिया नारकाश्च संवृतयोनयः । तत्र नारकाः कथं संवृतयोनयः ? उच्यते-तदुत्पत्तिस्थानभूतानां निष्कुटानां संवृतगवाक्षकल्पत्वात् । देवा अपि सर्वे संवृतयोनय एव, 'देवसयणिज्जंसि देवदूतरिए अंगुलस्स असंखिज्जड़भागमेत्तीए सरीरोगाहणाए उववन्ना' इत्यादिवचनतः पटप्रच्छादितेषु देवशयनीयेषु देवदूष्याभ्यन्तरे संवृतस्वरूपे तेषामुत्पादात् । एवमेतदनुसारत एकेन्द्रियाणामपि सर्वेषां केवलिदृष्टेन केनाऽपि प्रकारेण संवृतयोनित्वं = गुप्तयोनित्वं भावनीयम् । विकलेन्द्रियग्रहणेनेह द्वीन्द्रियत्रीन्द्रिय- चतुरिन्द्रियाः तथा सन्मूर्च्छजपञ्चेन्द्रियतिर्यग्मनुष्याश्च गृह्यन्ते, एषामपि मनोविकलत्वेन विशिष्ट - सम्पूर्णेन्द्रियकार्याऽकरणात् परमार्थतो विकलेन्द्रियत्वात् । ततोऽमीषां द्वीन्द्रियादीनां सर्वेषामपि विवृता केवलिगम्येनैव केनापि प्रकारेणाऽगुप्तस्वरूपा योनिर्मन्तव्या । गर्भे तु ये जीवाः पञ्चेन्द्रियतिर्यग्मनुष्याः समुत्पद्यन्ते तेषां संवृत - विवृता योनिः, आवृताऽनावृतस्वरूपेत्यर्थः । अत्रापि भावनाऽतीन्द्रियज्ञानगम्यैव । 99 तथापि जब पटप्रच्छादित होने मात्र से देवों की योनि संवृत = २१
SR No.022666
Book TitleSamurchhim Manushuya Agamik Aur Paramparik Satya
Original Sutra AuthorN/A
AuthorYashovijaysuri, Jaysundarsuri
PublisherDivyadarshan Trust
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy