Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
१२०
सागारधर्मः।
तिमात्रमाग्रहः । परित्यक्तान्यसकलव्यापारस्य तद्व्यवसायितेत्यर्थः । यथा मुखकक्षोपस्थान्तरेष्ववितृप्ततया लिङ्गं प्रक्षिप्य महतीं वेलां निश्चलो मृत इवास्ते चटक इव चटकां मुहुर्मुहुः स्त्रियमारोहति । जातबलक्षयश्च वाजीकरणान्युपयुङ्क्ते । अनेन खल्वौषधादिप्रयोगेण गजप्रसेकी तुरगावमर्दी च पुरुषो भवतीति बुद्ध्या इति चतुर्थः ॥ ४ ॥ __ अनङ्गक्रीडा अङ्गं साधनं देहावयवो वा तच्चेह मैथुनापेक्षया योनिर्मेहनं चततोऽन्यत्र मुखादिप्रदेशे रतिः । यतश्च चर्मा दिमयैर्लिङ्गैः स्वलिङ्गन कृतार्थोऽपि स्त्रीणामवाच्यदेश पुनः पुनः कुद्राति । केशाकर्षणादिना वा क्रीडन् पबलरागमुत्तादयति साऽप्यनङ्गक्रीडोच्यते । इद च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तत्कर्तुं न शक्नोति तदा याएनामात्रार्थ स्वदारसन्तोषादि प्रतिपद्यते । मैथुनमात्रेण च यापनायां सम्भवत्यां विटत्वादित्रयमर्थतः प्रतिषिद्धमेव । तत्प्रयोगे हि न कश्चिद्गुणः । प्रत्युत सद्योऽतिरागोद्दीपनं बलक्षयस्तात्कालिकी च्छिदा राजयक्ष्मादिरोगाश्च स्युः । तदुक्तं-ऐदम्पर्यमतो मुक्त्वा भोगानाहारवद्भजेत् ॥ देहदाहोपशान्त्यर्थमभिध्यानविहानये ॥ १ ॥ एवं प्रतिषिद्धाचरणाद्भङ्गो नियमाबाधनाच्चाभङ्ग इत्यतेऽपि विटत्वादयस्त्रयोऽतिचाराः। यद्वा स्वदारसन्तोषी मैथुनमेव मया वेश्यादौ प्रत्याख्यातमिति स्वकल्पनया तत्र तदेव वर्जयति न विटत्वादिकं । परदारविवर्जकोऽपि परदारेषु मैथुनमेव नाशिष्टवाक्प्रयोगालिङ्गनादीनीति तयोः कथश्चिद्रतसापेक्षत्वाद्विटत्वादयोऽतिचाराः । स्त्रियास्तु पूर्ववत्परविवाहकरणादयः। प्रथमस्तु यदा स्वकीयपतिरिकदिने सपत्न्या परिगृहीतो भवति तदा सप-- लीवारकं विलुप्य तं परिभुजानाया अतिचारोऽतिक्रमादिना च परपुरुषं ( इव ) स्वपति वा ब्रह्मचारिणमभिसरत्याः स्यात् ॥ ५८ ॥ अथ परिग्रहपरिमाणाणुव्रतं व्याचष्टे
ममेदमिति सकल्पश्चिदचिन्मिश्रवस्तुषु ।
ग्रन्थस्तत्कर्शनात्तेषां कर्शनं तत्प्रमावतम् ॥ ५९ ॥ टीका-भवति । कोऽसौ, ग्रन्थः परिग्रहः । किंलक्षणो, ममेदमिति सङ्कल्पः इदं चेतनमचेतन मिश्रं वा वस्तु मम सम्बन्धि मदीयं मत्स्वामिकमिति

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260