Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
२२०
सागारधर्मः।
संन्यासार्थ क्षेत्रविशेषस्वीकारमाह
प्रायार्थी जिनजन्मादिस्थान परमपावनम् । __आश्रयेत्तदलाभे तु योग्यमहद्हादिकम् ॥ २९ ॥
टीका-आश्रयेदुपसर्पत । कोऽसौ, प्राय.र्थी संन्यासानशनकामः । किं तत्, जिनजन्मादिस्थानं । किंविशिष्ट, परमपावनं परं पवित्रीकरणं । तत्र जन्मस्थानं वृषभनाथस्यायोद्धया। निष्क्रमणस्थानं सिद्धार्थवनं । ज्ञानस्थान शकटमुखोद्यानं । निर्वाणस्थानं कैलासः । एवमन्येषामपि जन्मादिस्थानानि यथागममधिगम्यानि । तदलाभे तु तस्याप्राप्तौ पुनराश्रयेदसौ। किं तत्, अहहादिकं जिनचैत्यालयसयताश्रमादिकं । किविशिष्ट, योग्यं समाधिसाधनसमर्थम् ॥ २९ ॥ तीर्थ प्रति चलितस्यावान्तरमार्गेऽपि मृतस्याराधकत्वं दर्शयति
प्रस्थितो यदि तीर्थाय म्रियतेवान्तरे तदा।
अस्त्येवाराधको यस्माद्भावना भवनाशिनी ॥ ३० ॥ टीका-यदि म्रियते समाध्यर्थी । क, अवान्तरे स्वस्थानतीर्थस्थानयोरन्तराले । उपलक्षणमेतत् । तेन निर्यापकाचार्यमरणमप्याराधकं स्यादेव । किंविशिष्टः सन्, प्रस्थितो गन्तुमारब्धः । कस्मै, तीर्थाय जिनजन्मादिस्थानाय नर्यापकाचार्याय वा । तदा अस्त्येव अवश्यं भवत्यसौ। किविशिष्टः, आराधकः यस्मात्कारणाद्भवति । काऽसौ, भावना समाधिसाधनप्रणिधानं । किविशिष्टा, भवनाशिनी संसारनिरसनी ॥ ३०॥ तीर्थ गमिष्यन् क्षमापनं क्षमणं च कुर्यादित्युपदिशति
रागाद् द्वेषान्ममत्वाद्वा यो विराद्धो विराधकः ।
यश्च तं क्षमयेत्तस्मै क्षाम्येच्च त्रिविधेन सः॥ ३१ ॥ टीका-क्षमयेत् क्षमां कारयेत्स तीर्थ जिगमिषु । कं, तं । यः किं, यो विराद्धो दुःखे स्थापितः । कस्मात्, रागात् स्नेहात द्वेषात् क्रोधात् ममत्वात्

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260