Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
२३६
सागारधर्मः अधोमध्योर्ध्वलोकेषु नाभूनास्ति न भावि वा। तत्सुखं यन्त्र दीयेत सम्यक्त्वेन सुबन्धुना ।। ७२ ॥ टीका-अस्यापि पूर्ववव्याख्या। सुबन्धुत्वं पुनः सम्यक्त्वस्य सर्वत्र सर्वदा सर्वेषामुपकारकत्वात्समस्तविनिपातप्रतिबन्धकत्वाच्च निश्चयम् ॥ ७२ ॥
प्रन्हासितकुदृग्बद्धश्वभ्रायुःस्थितिरेकया।
दृग्विशुद्धयाऽपि भविता श्रेणिकः किल तीर्थकृत् ॥ ७३ ।। टीका-किल एवं ह्यागमे श्रूयते-श्रेणिको नाम मगधमहामंडलेश्वरो भविता भविष्यति। किंविशिष्टः, तीर्थकृत् धर्मतीर्थकरः । कया, इग्विशुद्धया। किंविशिष्टया, एकया असहायया विनयसम्पन्नतादितीर्थकरत्वकारणान्तररहितया । अपिविस्मये । किविशिष्टः सन्, प्रेत्यादि श्वभ्रे सप्तमनरकभूमावायुषो भवधारणकारणकर्मणः स्थितिः कालावधारणेन बन्धः श्वनायुःस्थितिः कुदृशा तीव्रमिथ्यात्वपरिणामेन बद्धा आत्मसात्कृता श्वभ्रायुःस्थितिः कुदृम्बद्धश्वभ्रायुःस्थितिः प्रहासिता त्रयस्त्रिंशत्सागरोपमपरिमाणादपकृष्य रत्नप्रभायां चतुरशीतिवर्षसहस्रपरिमाणा कृता कुदृम्बद्धा श्वभ्रायुःस्थितिर्यस्य एकयाऽपि दृग्विशुद्धया स तथोक्तः ॥ ७३ ॥
अद्भक्तेर्माहात्म्य द्वाभ्यामाह___ एकैवास्तु जिने मक्तिः किमन्यैः स्वेष्टसाधनैः।
या दोग्धि कामानुच्छिद्य सद्योऽपायानशेषतः ॥ ७४॥ टीका-भोः सुविहित साधो । अस्तु भवतु । काऽसौ, भक्तिर्भावविशुद्ध आन्तरोऽनुरागः । क्व, जिने भगवदहदेवे । किविशिष्टा, एकैव असहायैव ! किं कार्य । कैः, स्वेष्टसाधनैः स्वाभिमतार्थसिद्ध्युपायैः। किं विशिष्टैः अन्यैर्जिनभक्तिव्यतिरिक्तैः । सर्वपुरुषार्थसाधनानां तया विना तदाभासत्वनिश्चयात् । या कि, या दोन्धि प्रपूरयति । कान्, कामान् मनोरथान् । किं कृत्वा, उच्छिद्य निरस्य । कान, अपायान, अभ्युदयनिःश्रेयस_शिनोऽपायान् । कथं, अशेषतः

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260