Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 260
________________ 256 सागारधर्मः / प्रमारवंशवाधीन्दुदेवपालनृपात्मजे / श्रीमज्जैतुगिदेवेऽसिस्थेम्नाऽवन्तीमवत्यलम् // 19 // भसिस्थेम्ना खड्गजलेन अवति रक्षति सति।। 19 // नलकच्छपुरे श्रीमन्नेमिचैत्यालयेसिधत् / टीकेयं भव्यकुमुदचन्द्रिकेत्युदिता बुधैः / / 20 // असिधत् सिद्धा // 20 // षण्णवद्वथेकसंख्यानविक्रमाकसमात्यये / सप्तम्यामसिते पौषे सिद्धेयं नन्दताचिरम् // 21 // समाः संवत्सराः 1296 वर्षे पौषवदि सप्तमी तत्र दिने इत्यर्थः // 21 श्रीमान् श्रेष्ठिसमुद्धरस्य तनयः श्रीपोरपाटान्वयव्योमेन्दुः सुकृतेन नन्दतु महीचन्द्रो यदभ्यर्थनात् / चके श्रावकधर्मदीपकमिमं ग्रन्थं बुधाशाधरो ग्रन्थस्यास्य च लेखितो मलभिदे येनादिमः पुस्तकः // 22 // स्पष्टं अलमतिप्रसङ्गेन // 22 // यावत्तिष्ठति शासनं जिनपतेश्छि दानमन्तस्तमो यावच्चार्क निशाकरौ प्रकुरुतः पुंसां दृशामुत्सवम् / तावत्तिष्ठतु धर्मसूरिभिरियं व्याख्यायमानानिशं भव्यानां पुरतोऽत्र देशविरताचारप्रचारोद्धरा // 23 // इत्याशाधरविरचिता स्वोपज्ञधर्मामृतसागारधर्मटीका भव्यकुमुदचन्द्रिकानाम्नी समाप्ता। ग्रंथसंख्या / अनुष्टुप्छन्दसां पञ्चशताग्राणि सतां मता। सहस्राण्यस्य चत्वारि ग्रन्थस्य प्रमितिः किल / / 24 // अङ्काग्रतो ग्रन्थप्रमाण 4500 / शुभं भवतु लेखकपाठकयोः॥२४: ॥समाप्तोऽयं ग्रंथः // १-प्रबोधोद्धुरा इति च पाठः /

Loading...

Page Navigation
1 ... 258 259 260