Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 258
________________ २५४ सागारधर्मः अजय मैत्री सरस्वतीपुत्रतया निसर्गसौदर्य प्रकृत्या सहोदरत्वं ॥ ६ ॥ इत्युपश्लोकितो विद्वद्विल्हणेन कवींशिना।। श्रीविन्ध्यभूपतिमहासान्धिविग्रहिकेण यः॥ ७॥ इति उपश्लोकितः श्लोकेनोपस्तुतः । श्रीविंध्यभूपतिः विजयवर्मा नाम मालवाधिपतिः ॥ ७॥ श्रीमदर्जुनभूपालराज्ये श्रावकसंकुले । जिनधर्मोदयार्थ यो नलकच्छपुरेऽवसत ।। ८ । स्पष्टं । यो द्राग्व्याकरणाब्धिपारमनयच्छुश्रूषमाणान्न कान् सत्तीपरमास्त्रमाप्य न यतः प्रत्यर्थिनः केऽक्षिपन् । चेरुः केऽस्खलितं न येन जिनवाग्दीपं पथि ग्राहिताः पीत्वा काव्यसुधां यतश्च रसिकेप्यापुः प्रतिष्ठां न के ॥९॥ कान, पंडितदेवचंद्र दीन प्रत्यर्थिनः प्रतिवादिनः । के, वादींद्रविशालकीर्त्यादयः अक्षिान् जयति स्म | चेरुः प्रवृत्ताः । के, भट्टारकदेव विनयभद्रादयः। अस्खलितं निरतिचारं । जिनवाक् अर्हत्यवचनं । पथि मोक्षमार्गे ग्राहिताः स्वीकारिताः । रसिकेषु सहृदयविदग्धेषु मध्ये । आपुः प्राप्ताः । के, बालसरस्वतीमहाकविमदनादयः ॥ ९ ॥ स्याद्वादविद्याविशदप्रसादः प्रमेयरत्नाकरनामधेयः । तर्कप्रबन्धो निरवद्यविद्यापीयूषपूरो वहति स्म यस्मात् ॥१०॥ सिद्धयत भरतेश्वराभ्युदयसत्काव्यं निबन्धोज्ज्वलं यस्त्रैविद्यकवीन्द्रमोहनमयं स्वश्रेयसेरीरचत् । योऽर्हद्वाक्यरसं निबन्धरुचिरं शास्त्रं च धर्मामृतं निर्माय न्यदधान्मुमुक्षुविदुषामानन्दसान्द्रे हृदि ॥ ११ ॥ सिद्धयंक सिद्धिः सिद्धशब्दोऽङ्कश्चिन्हं सर्गप्रांतवृत्तेषु यत्य तत्। निबंयोज्ज्वलं स्वयंकृतनिबंधनेन स्फुटप्रतिभास । अरीरचत् रचयति स्म । अर्हद्वा

Loading...

Page Navigation
1 ... 256 257 258 259 260