Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 256
________________ २५२ सागारधर्मः । मध्ये उत्कृष्टमध्यमजयन्याराधनानुभवादन विभागः कर्तव्यः । तथा चागमः । कालाई अहिऊण च्छित्तूणं अट्ठकम्मसंखलयं । केवलणाणपहाणा केई सियति तमि भवे ॥१॥ आराहिऊण केई चउन्विहाराहणावि जं सारं । उव्वरियसेसपुण्णो सव्वणिवासिणो होति ॥२॥ जेसिं होज्ज जहण्णा चउव्विहाराहणा हु भवियाणं । सत्तठ्ठभवे गंतुं ते विय पावंति णिव्वाणं ॥३॥ अपि च-येपि जघन्या तेजोलेश्यामाराधनामुपनयंति । तेपि च सौधर्मादिषु भवंति देवाः सुकल्पस्थाः॥१॥ अथवा-ध्यानाभ्यासप्रकर्षण त्रुट्यन्मोहस्य योगिनः। चरमांगस्य मुक्तिः स्यात्तदैवान्यस्य च क्रमात् ॥ १ ॥ तथा ह्यचरमांगस्य ध्यानमभ्यस्यतः सदा । निर्जरा संवरश्च स्यात्सकलाशुभकर्मणां ॥ २ ॥ आस्रवति च पुण्यानि प्रचुराणि प्रतिक्षण । यैर्महद्भिर्भवत्येष त्रिदशः कल्पवासिषु ॥ ३ ॥ तत्र सर्वेन्द्रियाह्लादि मनसः प्रीणनं परं ।। सुखामृतं पिबन्नास्ते सुचिरं सुरसेवितः ॥ ४ ॥ ततोवतीर्य म]पि चक्रव ादिसंपदः । चिर भुक्त्वा स्वयं मुक्त्वा दीक्षां दैगंबरीं श्रितः ॥५।। वज्रकायः स हि ध्यात्वा शुक्लध्यानं चतुर्विधं । विधूयाष्ट च कर्माणि श्रयते मोक्षसंपदम् ॥६॥ तदेतच्छ्रमणधर्मधारिणः प्रति फलमुपदिष्टं, तदितरान् प्रति पुनरिदमुपदिश्यते । तदीयं पर इत्यस्य ब्याख्यानेन परः श्रावकोन्यो वा सदृष्टिस्तदीयं श्रमणसंबंधि लिंगं कलयन् पंचनमस्क्रियास्मृति प्राणांस्त्यक्त्वा शिवी स्यादिति संबंधः । शेषं पूर्ववत् यथास्व विकलव्य व्याख्येयं ॥ यत् स्वामी-खरपानहापनामपि कृत्वा कृत्वोपवासमपि शक्त्त्या । पंचनमस्कारम-. नास्तनु त्यजेत्सर्वयत्नेन ॥ इति भद्रम् ॥ ११० ॥ इत्याशाधरविरचितायां स्वोपशधर्मामृतसागारधर्मटीकायां भव्यकुमुदचन्द्रिकासंज्ञायामादितः सप्तदशः प्रक्रमाचाष्ठमोऽध्यायः समाप्तः ॥ ८॥

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260