Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 254
________________ सागारधर्मः । " मुहुरिच्छामणुशोऽपि प्राणिहत्य श्रुतपरां श्रुतद्रव्ये | स्वात्मनि यदि निर्विघ्नं प्रतपसि तदसि ध्रुवं तपसि ॥ १०८ ॥ टीका - तथा यदि चेत् प्रतपसि दीप्यसे त्वं । क्क, स्वात्मनि । कथं, निर्विघ्नं निप्प्रत्यूह । किं कृत्वा प्रिहत्य प्रकर्षेण नियतं हत्वा । कां, इच्छां कांक्षां । क, परद्रव्ये पुद्गलादौ । किंविशिष्टां, अणुशोऽपि स्वरूपामपि । किंविशिष्टः सन्, मुहुरसकृत् श्रुतपरः श्रुतज्ञानभावना परिणतो भवन्नित्यर्थः । तदा निश्चितं तपसि अव्याहतं स्फुरसि त्वं क, तपसि तरःसंज्ञे साक्षान्मोक्षोपाये | आभ्यां निश्चयाराधनाचातुर्विध्यमुपदि प्रतितव्यं ॥ १०८ ॥ इदानीं व्यवहारेतराराधना साध्यमा नपरमानन्दलामा विप्करणलक्षणेनाशीर्वादानेन क्षपके निर्यापकाचार्य: प्रोल्लासयन्नाह - नैराश्यारब्धनैः संग्य सिद्धसाम्यपरिग्रहः । निरुपाधिसमाधिस्थः पिनानन्द सुधारसम् ।। १०९ ॥ टीका - भोः सुविहितशिरोरत्न पत्र उपर्युश्व त्वं । के, आनन्दसुधारसं प्रमोदपीयूपनियस । किंविशिष्टः सन् निरुपाधिसमाधिस्थः निरुपाधिनिर्विशेषो ध्यातध्यानध्येयविकल्पशून्यः समाधियोगो निरुपाधिसमाधिस्तत्र स्थितः । कथम्भतो भूत्वा नैराश्येत्यादि । नैराश्येन जीवितधनाद्याकांक्षानिग्रहेणाब्धमुपक्रान्तं नै संभ्यं बहिरङ्गान्त ङ्गपरिग्रहनिष्क्रान्तत्वं तेन सिद्धो निष्पन्नः साम्यपरिग्रहः परमसामायिकस्वीकारो यस्य स तथोक्तः ॥ १०९ ॥ , 1 साम्प्रतमध्यायार्थमशेषमुपसंगृह्णन्नाराधन्स्याराधनासहितमरणफल विशेषमु पदिशति २५० संलिख्येति वपुः कषायवदलङ्कमणनिपकन्यस्तात्मा श्रमणस्तदेव कलयेल्लिंगं तदीयं परः । सद्रत्नत्रयभावनापरिणतः प्राणान् शिवाशाधरFree पञ्चमस्क्रियास्मृति शिवी स्यादष्टजन्मान्तरे ॥११०॥

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260