Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
अष्टमोध्यायः ।
२३९
1
किंविशिष्टः, सप्तर्द्धिभूः । बुद्धि तवो विथ रिद्धी विडउणरिद्धी तहेव ओसहिया रसबलअक्खीणा वि य रिद्धीओ सत्त पण्णत्ता || इत्यासां सप्तानामृद्धीनां भृः स्थानं सप्तर्धिप्राप्तोऽभूदित्यर्थः । किंविशिष्टोऽपि, मुनि निन्दाप्तमौग्ध्योऽपि मुनिनिन्दया प्राप्तमूढभावोऽपि । किं कुर्वन् स तथा अभूत् कुर्वन् । किं तत्, खाध्यायादि | कैः, खण्डश्लोकैः । किंविशिष्टैः, स्वयंकृतैः स्वयमात्मना निर्मितैः। कतिभिः, त्रिभिः । तद्यथा - " कंडसि पूणुर्ण सेवसि रेगदहा । जवं पत्थेसि खादिदुं ॥१॥ अण्णत्थ किं फलोवहा तुह्मी इत्थ बुद्धिया छिंदे | अंके च्छेदइ कोणिय ||२|| अह्मादो मंदिभ्यं दिहादोदिसराभयं तुझ " ॥ ८० ॥ अहिंसाहिंसयोर्माहात्म्यं द्वाभ्यामाह---
I
1
1
अहिंसाप्रत्यपि दृढं भजन्नो जायते रुजि । स्वध्यहिंसा सर्वस्वस सर्वाः क्षिपते रुजः ॥
,
८१ ॥ टीका -- ओजायते ओजस्वीवाचरति दुःखेन नाभिभूयत इत्यर्थः । कोसौ, पुरुषः । कस्यां रुजि उपसर्गादिपीडायामुपस्थितायां । किं कुर्वन, दृढं भजन् गाढं सेवमानः । किं तत्, अहिंसाप्रत्यपि अहिंसायाः स्तोकमहिंसाप्रति । स्तोके पनेित्यनेनाव्ययीभावः ॥ स्तोकामप्यहिंसामित्यर्थः । यस्तु भवति । कथं, अधि अधीश्वरः । क्र, अहिंसायाः सर्वस्वे अहिंसायाः सर्वस्वं साकल्यमहिंसासर्वस्वं तस्मिन । ईश्वरेऽधीत्यनेन सप्तमी । सकलाऽहिंसाया अधीधरो भवतीत्यर्थः । स क्षिपत निराकरोति । काः, सर्वाः समस्ताः रुजो दुःखानि ॥ ८१ ॥
यमपालो देसिने काहं पूजितोऽप्सुरैः । धर्मस्तत्रैव मेण्घ्नः शिशुमारैस्तु भक्षितः || ८२ ॥
टीका - पूजितः । कोऽसौ, यमपालः वाराणस्यां मातङ्गः । कैः, अप्पुरः जलदेवताभिः । क हदे शिशुमारहदे । किं कुर्वन्, एकाहमेक दिनमहिंसन्

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260