Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
२४२
सागारधमः ।
ब्दार्थः । यत्रं यस्मिन् ब्रह्मचर्याख्ये व्रते, स्वलित्वा अतिचारं प्राप्य, न पुनरुद्ता न तंत्रात्मानमुपस्थापितवन्तोऽनाचारं चरितवन्त इत्यर्थः । तद्ब्रह्मचर्य चतुर्थवतं परमुत्कृट मनांगप्यतीचाररहितं कृत्वा चर धारय त्वं । किं कर्तुं, चरितुमनुभवितुं । किं तत्, परमुत्कृष्टं निर्विकल्पं प्रत्यग्ज्योतिराख्य, ब्रह्म ज्ञानं शुद्धस्वात्मानं स्वात्मना संवेदयितुमित्यर्थः ॥ ८७.॥ - नैर्ग्रन्थ्य व्रतं द्रढयितुपाह---
मिथ्येष्टस्य स्मरन् श्मश्रुनवनीतस्य दुर्मतेः ।
मोपेक्षिष्ठाः क्वचिद् ग्रन्थे मनो मूर्छन्मनागपि ।। ८८ ॥ टीका-भोः सुवि हतसाधो मा उपे क्षष्ठा: माऽवधीरय त्वं । किं तत्,मनः। किं कुर्वत्, मूर्छन् मुह्यत् ममेदमि त संकल्पं गच्छत् । क, क्वचित् कापि अन्थे परिग्रहे । काथ, ननागपि सर्व स्मन् संगे चित्तं व्यासजदभ्याजत्व मित्यर्थः । किं कुर्वन, स्मरन् । स्थ, मश्रु विनीतस्य कस्यचिच्छ्रेष्ठिपुत्रस्य । किंविशिटस्य, मिथ्येष्टम्य वितथमनोरथस्य ! पुनः किंविशिष्टस्य, दुर्मतेः रौद्रध्यानमृतस्य ॥ ८८ ॥ निश्चयनयेन नैर्ग्रन्थ्यप्रतिपत्यर्थमाह
बाह्यो ग्रन्थोङ्गमक्षाणामान्तरो विषयैषिता । निर्मोहस्तत्रं निर्ग्रन्थः पान्थः शिवपुरेऽर्थतः ॥ ८९ ॥ टीका-भवति । कोसौ, बाह्यो बहिरङ्गा, ग्रन्थः परिग्रहः । किं, अङ्गं शरीरं । तथा आंतरोऽन्तरङ्गः सङ्गो भवति । किं, अक्षाणां स्पर्शनादीनां विषयैषिता स्पर्शादिविषयेप्वभिलाषः । तत्र द्वयोरपि ग्रन्थयोनिर्मोहो निर्मूछः साधुरर्थतः परमार्थेन निग्रन्थो निष्परिग्रहो भवति । तथा शिवपुरे निर्वाणनगरे पान्थो नित्यं प्रस्थायी स्यात् निर्ग्रन्थस्यैव मोक्षमार्गेऽविच्छिन्नं पस्थातुं समर्थत्वात् ॥ ८९ ॥
कषायेन्द्रियकृतापायाननुस्मारयन्नाह

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260