Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
२४१
सागारधर्मः।
किं कृत्वा, मृत्वा प्राणान् विसृज्य । कथम्भूतो भूत्वा, तल्लयापास्तचिन्तः तत्र शुद्धस्वात्मनि लयः श्लेषस्तल्लयस्तन्मयीभावस्तेन आस्ता निराकृता चिन्ता संकल्पश्चित्तं वा मनो यस्य स तथोक्तः। किं कुर्वन्, भावयन् ।कं, शुद्धं रागद्वेषमोहरहितं स्वात्मानं निजचिद्रूपं । कया, स्वसंविदा स्वसंवेदनेन। किं कृत्वा, गृहीत्वा निश्चित्य । केन, श्रुतेन ' एगो मे सासदो आदा' इत्यादिश्रुतज्ञानेन। मृत्वहीत्यत्र ओमाङोरित्यनेन परस्वरूपं । उक्तं च-क्षेत्रे पात्रे द्वे ज्ञातव्ये । आराधनोपयुक्तः सन् सम्यक्कालं विधाय च । उत्कर्षात्रीभवान्नीत्वा प्रयाति परिनिर्वृतिम् ॥ ९२ ॥ उक्तमेवार्थ परमार्थसंन्यासोपदेशद्वारण समर्थयते
संन्यासो निश्चयेनोक्तः स हि निश्चयवादिभिः ।
यः स्वस्वभावे विन्यासो निर्विकल्पस्य योगिनः ॥ ९३ ॥ टीका-हिं यस्मान्निश्चयवादिभिर्व्यवहारनयसापेक्षनिश्चयनयप्रयोगचतुरैः सरिभिनिश्चयेन परमार्थेन स संन्यास उक्तः मुमुक्षूणामग्रे प्ररूपितः । यः किं, यो विन्यासो विविपूर्वकमात्मनः स्थापनं । क्व, स्वस्वभावे शुद्धचिदानन्दमये स्वात्मनि । कस्य, योगिनः समाधिमतः । किविशिष्टस्य, निर्विकल्पस्य अन्तर्जल्पसंपृक्तोत्प्रेक्षाजालनिष्क्रान्तस्य ॥ ९३ ॥ ___ परिवहादिना विक्षिप्यमाणचित्तस्य क्षपकस्य निर्यापकाचार्यः किं कुर्यादित्याह
परीषहोऽथवा कश्चिदुपसर्गो यदा मनः ।
क्षपकस्य क्षिपेज्ज्ञानसारैः प्रत्याहरेत्तदा ॥ ९४ ॥ टीका--यदा यस्मिन्काले क्षिपेद्यत्र तत्र भ्रमयेत् । कोऽसौ, कश्चित् कोऽपि क्षुदादीनामन्यतमः परिषहोऽथवा कश्चिदचेतनकृतादीनामन्यतम उपसर्गो वा। किं तत्, मनः। कस्य, आराधकस्य । तदा प्रत्याहरेत् व्यावर्तयेत् शुद्धस्वात्मोन्मुखं तत्कुर्यादाचार्यः । कैः, ज्ञानसारैः श्रुतज्ञानरहस्योपदेशः १९४॥

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260