Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
२४६
• सागारधर्मः।
निश्चित्य । तद्भेदभावना यथा-न मे मृत्युः कुतो भीतिर्न मे व्याधिः कुतो व्यथा । नाहं बालो न वृद्धोहं न युवैतानि पुद्गले ॥ जीवोन्यः पुद्गलश्वान्य इत्यादि ॥ ९७ ॥
परायत्तेन दुःखानि बाढं सोढानि संसृतौ ।
त्वयाऽद्य स्ववशः किञ्चित् सहेच्छनिर्जरां पराम् ।। ९८ ॥ टीका-त्वया समाधिसाधनोद्यतेन भवता बाढमत्यर्थ सोढानि अनुभूता नि कानि, दुःखानि ।क, संसृतौ अनादिसंसारे। किंविशिष्टेन सता, परायत्तेन परवशेन ।. अद्य सम्प्रति प्रत्यासन्नमृत्युसमये सह : साम्यभावनयाऽनुभव । कानि, दुःखानि । कथे, किंचित् स्तोकं अल्पकालं । किं विशिष्ट. सन् , स्ववशः स्वाधीनः । किं कुर्वन, इच्छन् वांछन् निर्जराम्शुभकर्मक्षयं । किविशिष्टां, परां उत्कृष्टामन्त्यां वा अलब्धपूर्वी संवरसहभाविनीम् ।। ९८ ॥
यावद् गृहीतसंन्यासः स्वं ध्यायन संस्तरे बसेः । . तावनिहन्याः कर्माणि प्रचुराणि क्षणे क्षणे ॥ ९९ ॥ 'टीका-यावत् यावन्तं .कालं, गृहीतसंन्यासः प्रतिपन्नभक्तप्रत्याख्यानस्त्वं स्वमात्मानं ध्यायन्नेकाग्रतया चिन्तयन् संस्तरे प्रस्तर वसेस्तिष्ठेस्तावत् तावन्तं कालं क्षणे क्षणे प्रचुराणि कर्माणि निहन्या नियतमवश्यं क्षपयेः ।९९
पुरुषायान बुभुक्षादिपरीषहजये स्मर।
घोरोपसर्गसहने शिवभूतिपुरःसरान् ॥ १० ॥ • टीका-किं च बुभुक्षादिपरीषहजये कर्तव्ये स्मर चिन्तय त्वं । कान्, पुरुषायान् वृषभदवादीन् । तथा घोरोपसर्गसहने कर्तव्ये शिवभूतिप्रभृतीन स्मर ॥ १०० ॥ . . . . . अचेतनकृतोपसर्गसहने दृष्टान्तः
तृणपूलबृहत्पुञ्ज संक्षोभ्योपरि पातिते । । वायुभिः शिवभूतिः स्वं ध्यात्वाऽभूदाशु केवली ॥ १०१॥

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260