Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
अष्टमोध्यायः ।
ज्ञानसाररित्येतत् प्रपंचयितुमुत्तरप्रवन्धमाह___ दुःखानिकीलैराभीलैनरकादिगतिष्वहो। ... तप्तस्त्वमङ्गसंयोगात् ज्ञानामृतसरोऽविशन् ॥ ९५ ॥
टीका-अहो भावकप्रवेक तप्तः संतप्तस्त्वं । कैः, दुःखानिकीलैः शारीरमानसाशान्तदहनज्वालाभिः । किंविशिष्टैः, आभीलैः कष्टैः प्रतिकर्तुमशक्यैरित्यर्थः । कासु, नरकादिगतिषु नारकतिर्यङ्मनुप्यदेवभवग्रहणेषु । कस्माद्, अंगसंयोगात् शरीरसंश्लेषात्, शरीरमात्मबुद्ध्याध्यवस्यन्नित्यर्थः । किं कुर्वन्, अदिशन् अप्रविशन् अनवगाहमानः । किं तत्, ज्ञानामृतसरः अन्यच्छरीरमन्योऽहमित्यादिभेदोपलम्भपीयूषतडागम् ॥ ९५ ॥ __ इदानीमुपलब्धात्मदेहभेदाय साधुभिः ।
सदाऽनुगृह्यमाणाय दुःख ते प्रभवेत्कथम् ॥ ९६ ।। टीका-इदानी सम्प्रति । कथं प्रभवेत् । किं तत्, दुःखं । कस्मै, ते तुभ्यं । केनापि प्रकारेण त्वामभिभवितुं परिषहादिदुःख न शक्नुयादित्यर्थः । किंविशिष्टाय ते, उपलब्धात्मदेहभेदाय निश्चितस्वात्मशरीरव्यतिरेकाय । पुनः किविशिष्टाय, अनुगृह्यमाणाय उपक्रियमाणाय । कैः, साधुभिः संयतैः । कथं, सदा नित्यम् ॥ ९६ ॥ - दुःख संकल्पयन्ते ते समारोप्य वपुर्जडाः ।
स्वतो वपुः पृथक्कृत्य भेदज्ञाः सुखमासते ॥ ९७ ॥ टीका-संकल्पयन्ते ममेदमिति व्यवस्यन्ति । के, ते जडा बहिरात्मानः । किं तत्, दुःख अहं दुखवानस्मीति प्रतिपद्यन्त इत्यर्थः । किं कृत्वा, समा-- रोप्य सन्मुख योजयित्वा । किं तद्, वपुः शरीरं । क, स्वे आत्मनि स्वदेहं स्वात्मतया निश्चित्यत्यर्थः । भेदज्ञा आत्मशरीरविवेकविदः । पुनरासते तिष्ठति । कथं, सुख स्वात्मदर्शनोत्थमानन्दमनुभवन्तीत्यर्थः । किं कृत्वा, पृथऋत्य मेदेनाध्यवसाय्य । किं तद्, वपुः । कस्मात्, स्वतः शरीरमात्मनो भिन्न

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260