Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 222
________________ २१८ सागारधर्मः। तु ये पुरुषाः पुनस्तान् कषायान् जयन्ति । कस्मात्स्वानान्तरज्ञानात् स्व आत्मा अङ्गं देहः स स्वाङ्गं स्वाङ्गे स्वाङ्गयोरन्तरं भेदः स्वाङ्गान्तरं तस्य ज्ञानमहमन्यो देहोऽन्य इति बोधस्तस्मात् ते पुरुषा जयन्ति सर्वोत्कर्षण वर्तन्ते । जगदुपरि स्फुरन्तीत्यर्थः ॥ २३ ॥ ____ एवं देहाहारत्यागं विधाप्येदानीमीहितत्यागेन स्वात्मसमाधये क्षपक प्रेरयम्नाह गहनं न तनोर्हानं पुसः किन्त्वत्र संयमः । योगानुवृत्तेावर्त्य तदात्माऽऽत्मनि युज्यताम् ॥ २४ ॥ टीका-न भवति । किं तत्, हानं त्यजनं । कस्यास्तनोः शरीरस्य । किंविशिष्टं गहनं कष्टं दुष्करमित्यर्थः । कस्य, पुंसः पुरुषस्य । काभिश्चिस्त्रीभिरपि प्रियविप्रयोगादौ क्रियमाणस्य शरीरत्यजनस्य दृश्यमानत्वात् । के तु भवति । कोऽसौ, संयमः । किंविशिष्टो, गहनः । क्व, अत्र तनुहाने क्रियमाणे । यत एवं तत्तस्माद्युज्यतां समाधीयतां क्षपकेण । कोऽसौ, आत्मा कस्मिन, आत्मनि । किं कृत्वा, व्याव| निवर्त्य । कम्याः, योगानुवृत्तेः मनोवाक्कायव्यापारानुगमात् । भावतो निजनिजव्यापारेषु मनोवाकायान प्रवत्येत्यर्थः ॥ २४॥ यतिद्वयस्य समाधिमरणफलविशेषमभिधत्ते - __ श्रावकः श्रमणो वाऽन्ते कृत्वा योग्यां स्थिराशयः। शुद्धस्त्रात्मरतः प्राणान् मुक्त्वा स्यादुदितोदितः ॥ २५ ॥ टीका-श्रावकः श्रमणो वा स्यात् । किंविशिष्टः, उदितोदितः विविधाधुताभ्युदयानुभवपूर्वकनिःश्रेयसभाग्भवेत् । किं कृत्वा, मुक्त्वा त्यक्त्वा । कान, प्राणान् । कथम्भूतः सन्, शुद्धस्वात्मरतः निर्मलनिजचिद्रूपलीनः । कथम्भूतो भूत्वा, स्थिराशयः निश्चलचितः । क, अन्ते प्रत्यासन्ने मरणे । किं कृत्वा, कृत्वा । कां, योग्यां प्रायार्थीत्यादिना प्रबन्धेन वक्ष्यमाण परिकर्म ॥ २५ ॥

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260