________________
२१८
सागारधर्मः।
तु ये पुरुषाः पुनस्तान् कषायान् जयन्ति । कस्मात्स्वानान्तरज्ञानात् स्व आत्मा अङ्गं देहः स स्वाङ्गं स्वाङ्गे स्वाङ्गयोरन्तरं भेदः स्वाङ्गान्तरं तस्य ज्ञानमहमन्यो देहोऽन्य इति बोधस्तस्मात् ते पुरुषा जयन्ति सर्वोत्कर्षण वर्तन्ते । जगदुपरि स्फुरन्तीत्यर्थः ॥ २३ ॥ ____ एवं देहाहारत्यागं विधाप्येदानीमीहितत्यागेन स्वात्मसमाधये क्षपक प्रेरयम्नाह
गहनं न तनोर्हानं पुसः किन्त्वत्र संयमः ।
योगानुवृत्तेावर्त्य तदात्माऽऽत्मनि युज्यताम् ॥ २४ ॥ टीका-न भवति । किं तत्, हानं त्यजनं । कस्यास्तनोः शरीरस्य । किंविशिष्टं गहनं कष्टं दुष्करमित्यर्थः । कस्य, पुंसः पुरुषस्य । काभिश्चिस्त्रीभिरपि प्रियविप्रयोगादौ क्रियमाणस्य शरीरत्यजनस्य दृश्यमानत्वात् । के तु भवति । कोऽसौ, संयमः । किंविशिष्टो, गहनः । क्व, अत्र तनुहाने क्रियमाणे । यत एवं तत्तस्माद्युज्यतां समाधीयतां क्षपकेण । कोऽसौ, आत्मा कस्मिन, आत्मनि । किं कृत्वा, व्याव| निवर्त्य । कम्याः, योगानुवृत्तेः मनोवाक्कायव्यापारानुगमात् । भावतो निजनिजव्यापारेषु मनोवाकायान प्रवत्येत्यर्थः ॥ २४॥
यतिद्वयस्य समाधिमरणफलविशेषमभिधत्ते - __ श्रावकः श्रमणो वाऽन्ते कृत्वा योग्यां स्थिराशयः।
शुद्धस्त्रात्मरतः प्राणान् मुक्त्वा स्यादुदितोदितः ॥ २५ ॥ टीका-श्रावकः श्रमणो वा स्यात् । किंविशिष्टः, उदितोदितः विविधाधुताभ्युदयानुभवपूर्वकनिःश्रेयसभाग्भवेत् । किं कृत्वा, मुक्त्वा त्यक्त्वा । कान, प्राणान् । कथम्भूतः सन्, शुद्धस्वात्मरतः निर्मलनिजचिद्रूपलीनः । कथम्भूतो भूत्वा, स्थिराशयः निश्चलचितः । क, अन्ते प्रत्यासन्ने मरणे । किं कृत्वा, कृत्वा । कां, योग्यां प्रायार्थीत्यादिना प्रबन्धेन वक्ष्यमाण परिकर्म ॥ २५ ॥