SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ अष्टमोध्यायः । निर्यापकबलाद्भावितात्मनः समाधिमरणेऽन्तरायाभावं दर्शयति. समाधिसाधनचणे गणेशे च गणे च न । . दुर्दैवेनापि सुकरः प्रत्यूहो भावितात्मनः ॥ २६ ॥ टीका-न भवति। कोऽसौ, प्रत्यूहो विघ्नः। किंविशिष्टः, सुकरः सुखेन कर्तुं शक्यः । केन, दुर्दैवेन प्राकृताशुभकर्मणा । किं पुनः प्रतिपक्षा दिनेत्यपिशब्दार्थः । कस्य, भावितात्मनः भावितात्मानं समाधेश्चालयितुं दुर्दैवमपि न शक्नोतीत्यर्थः । कसति, गणेशे निर्यापकाचार्ये च । गणे च सधे । किंविशिष्टे, समाधिसाधनचणे समाधे रत्नत्रयैकाग्रतायाः साधन सम्पादनं तेन वित्ते–अनेकशः क्षपकाणां समाधिसाधनेन प्रसिद्ध इत्यर्थः ॥ २६ ॥ श्लोकद्वयेन समाधिमरणमाहात्म्यं स्तुवन्नाह प्राग्जन्तुनामुनाऽनन्ताः प्राप्तास्तद्भवमृत्यवः । समाधिपुण्यो न परं परमश्चरमक्षणः ॥ २७ ॥ टीका-प्राप्ताः । के, तद्भवमृत्यवः भवान्तरप्राप्तेरनन्तरोपश्लिष्टपूर्वभवविगमनं तद्भवमरण नाख्यायते । कियन्तः, अनन्ताः । केन, अमुना संसारिणा। जन्तुना जीवेन । कथं, प्राक् इतः पूर्वं । परं केवलं न प्राप्तः कोऽसौ, चरमक्षणः भवपर्यायविगमान्त्यसमयः । किंविशिष्टः, समाधिपुण्यः रत्नत्रयैकाग्रतया पवित्रः । संसारकारणकर्मनिर्मूलनसमर्थत्वात्परमः इतरसर्वक्षणेभ्य उत्कृष्टश्च ॥ २७ ॥ परं शंसन्ति माहात्म्य सर्वज्ञाश्वरमक्षणे । यस्मिन्समाहिता भव्या भञ्जन्ति भवपञ्जरम् ॥ २८ ॥ टीका-परमुत्कृष्टं माहात्म्यं महिमा सर्वज्ञाः शंसन्ति स्तुवन्ति । क, चरमक्षणे । यस्मिन् यत्र चरमक्षणे समाहिताः समाधि गता भव्याः भञ्जन्ति विघटयन्ति । किं तत्, भवपञ्जरं भवः संसारः पञ्जरमिव शुक्रादिपक्षिण इव जीवस्य पारतंत्र्यनिमित्तत्वात् ॥ २८ ॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy