Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
अष्टमोध्यायः ।
२२९
सुस्वा द्वित्यादि । सुस्वादुनि रसनेन्द्रियातिगृद्धिकारिणि चिर्भटे फलविशेषे आसक्तो भिक्षुः संन्यासोन्मुखः संयतो यथा ॥ ५३ ॥
कि चाङ्गस्योपकार्यं न न चैतत्तत्प्रतीच्छति ।
1
तच्छिन्धि तृष्णां भिन्धि स्वं देहाद् रुन्धि दुरास्रवम् ||५४ || टीका-किं च अत्यधिकं चोच्यते त्वां प्रति । भवति । किं तद्, अन्नं भोज्यद्रव्यं । किंविशिष्ट, उपकारि उपकारकं । कस्य, अङ्गस्य शरीरस्य । मूर्तेन मूर्तस्यैवोपकार्यत्वदर्शनात् । न च नैव एतदङ्गं । तदन्नं प्रतीच्छति उपकारकत्वेन गृह्णाति । तत्तस्माच्छिन्धि नाशय त्वं । कां, तृष्णां अन्ने वाञ्छानुबन्धं । तथा भिन्धि भेदेन भावय त्वं । कं, स्वमात्मानं । कस्माद, देहात् । तथा रुन्धि प्रतिबधान त्वं । कं, दुरात्रवं पापकर्मास्रवणकारणम् ||५४ || इत्थं पथ्यष्टथासारैर्वितृष्णीकृत्य तं क्रमात् । त्याजयित्वाsशनं सूरिः स्निग्धपानं विवर्धयेत् ॥ ५५ ॥ टीका-विवर्धयेत्परिपूर्ण दद्यात् सूरिः । किं तत्, स्निग्धपानं दुग्धादि । किं कृत्वा, त्याजयित्वा परिहार्य । किं तद्, अशनं कवलाहारं । कस्मात् क्रमात् क्रमेण शनैः शनैः । किं कृत्वा, वितृष्णीकृत्य अन्ने निवृत्तेच्छं कृत्वा । कं, तं श्चपकं । पथ्यपृथासारैर्हितप्रकाशधारासम्पातैः । कथं, इत्थमनेन प्रकारण ॥५५॥ पानं पोढा घनं लेपि ससिक्थं सविपर्ययम् ।
I
प्रयोज्य हापयित्वा तत् खरपानं च पूरयेत् ॥ ५६ ॥ टीका - पूरयेद्विवर्धयेत्सूरिः । किं तत्, खरपानं प्रथमं शुद्धका ञ्जिकादिरूप पश्चाच्च शुद्ध पानीयरूपं । किं कृत्वा, प्रयोज्य परिचारकैर्दापयित्वा हापयित्वा च त्याजयित्वा क्षण । किं तत्पानं पेयद्रयं । कतिधा, पोढा षट्प्रकारं । तदेवाह घनमित्यादिना धनं बहुलं दध्यादि । सविपर्ययमिति वचनादच्छं तिंत्रिकादिफलरससौवीरको प्णजलादि । लेपि यद्धस्ततलं लिम्पति तद्विपरीतमलेपि । ससिक्थं सिक्थसहितं पयादि तद्विपरीतम सक्थ मण्डकादि ॥ ५६॥
1

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260