Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
अष्टमोध्यायः ।
२२३
ऽपि, शस्तलिङ्गोऽपि लिङ्गं पुंस्त्वचिह्न मुष्कमेहनमित्यर्थः शतं प्रशस्त प्रागुक्तदोषवियुक्तं लिंगं यस्य स शस्तलिंगः । यः किं, यो हीमान् । लज्जावान् । महर्द्धिकः श्रीमान्। मिथ्यात्वप्रायबान्धवो वा भवति। मिथ्यात्वं प्रायेण बाहुल्यन येषां ते मिथ्यात्वप्राया बान्धवा ज्ञातयो यस्य स तथोक्तः ॥ ३७॥ संस्तरारोहणसमये स्त्रिया लिङ्ग विकल्पमतिदिशन्नाह
यदौत्सर्गिकमन्यद्वा लिङ्गमुक्तं जिनैः स्त्रियाः।
पुंवत्तदिष्यते मृत्युकाले स्वल्पीकृतोपधेः ॥ ३८॥ टीका-यल्लिङ्गमौत्सर्गिकमन्यद्वा पदादिकं स्त्रिया जिनरुक्तं तन्मृत्युकाले तस्याः स्वल्पीकृतोपधेः विविक्तवसत्यादिसम्पत्तौ सत्यां वस्त्रमात्रमपि त्यक्तवत्याः श्रुतज्ञैरिप्यते अभिमन्यते । कस्येव, पुंवत् । अयमर्थः । पुंसो यदौसर्गिकलिंगस्य मृत्यावौत्सर्गिकमेव लिंगमिष्यते आपवादिकलिंगस्य चानंतरमेव व्याख्यातप्रकार, तदा योषितोऽपि ॥ ३८ ॥ : मुमुक्षोलिगग्रहत्यागेन स्वद्रव्यग्रहपरत्वमुपदिशति
देह एव भवो जन्तोर्यल्लिङ्गं च तदाश्रितम् ।
जातिवत्तद्ग्रहं तत्र त्यक्त्वा स्वात्मग्रहं विशेत् ॥ ३९ ॥ टीका-यद्यस्माजन्तोजीवस्य भवः संसारो भवति। कोऽसौ, देह एव न क्षेत्रादिकं । यच्च लिंगं नाग्न्यादिकं भवति । किविशिष्टं, तदाश्रितं देहसंबंधि । किंवत् , जातिवत् ब्राह्मणत्वा दिजातियथा । तत्तस्मात्तत्र लिंग जाताविव ग्रहमभिनिवेश त्यक्त्वा विशेत् प्रविशेत् क्षपकः । कं, स्वात्मग्रहं. स्वशुद्धचिद्रूपनिबन्धं ॥ ३९॥ परद्रव्यग्रहस्य बन्धहेतुत्वात्तत्प्रतिपक्षभावनामुपदिशति
परद्रव्यग्रहेणैव यवद्धोऽनादिचेतनः ।
तत्स्वद्रव्यग्रहेणैव मोक्ष्यतेऽतस्तमावहेत् ॥ ४० ॥ टीका-यद्यस्मात् आत्मा परद्रव्यस्य शरीरादेर्ग्रहेण निबन्धेनैवानादि. वद्धो ज्ञानावरणादिकर्मपारतन्त्र्यमापन्नः । तत्तस्मात्स्वद्रव्यग्रहेणैव शुद्धस्वा

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260