________________
अष्टमोध्यायः ।
२२३
ऽपि, शस्तलिङ्गोऽपि लिङ्गं पुंस्त्वचिह्न मुष्कमेहनमित्यर्थः शतं प्रशस्त प्रागुक्तदोषवियुक्तं लिंगं यस्य स शस्तलिंगः । यः किं, यो हीमान् । लज्जावान् । महर्द्धिकः श्रीमान्। मिथ्यात्वप्रायबान्धवो वा भवति। मिथ्यात्वं प्रायेण बाहुल्यन येषां ते मिथ्यात्वप्राया बान्धवा ज्ञातयो यस्य स तथोक्तः ॥ ३७॥ संस्तरारोहणसमये स्त्रिया लिङ्ग विकल्पमतिदिशन्नाह
यदौत्सर्गिकमन्यद्वा लिङ्गमुक्तं जिनैः स्त्रियाः।
पुंवत्तदिष्यते मृत्युकाले स्वल्पीकृतोपधेः ॥ ३८॥ टीका-यल्लिङ्गमौत्सर्गिकमन्यद्वा पदादिकं स्त्रिया जिनरुक्तं तन्मृत्युकाले तस्याः स्वल्पीकृतोपधेः विविक्तवसत्यादिसम्पत्तौ सत्यां वस्त्रमात्रमपि त्यक्तवत्याः श्रुतज्ञैरिप्यते अभिमन्यते । कस्येव, पुंवत् । अयमर्थः । पुंसो यदौसर्गिकलिंगस्य मृत्यावौत्सर्गिकमेव लिंगमिष्यते आपवादिकलिंगस्य चानंतरमेव व्याख्यातप्रकार, तदा योषितोऽपि ॥ ३८ ॥ : मुमुक्षोलिगग्रहत्यागेन स्वद्रव्यग्रहपरत्वमुपदिशति
देह एव भवो जन्तोर्यल्लिङ्गं च तदाश्रितम् ।
जातिवत्तद्ग्रहं तत्र त्यक्त्वा स्वात्मग्रहं विशेत् ॥ ३९ ॥ टीका-यद्यस्माजन्तोजीवस्य भवः संसारो भवति। कोऽसौ, देह एव न क्षेत्रादिकं । यच्च लिंगं नाग्न्यादिकं भवति । किविशिष्टं, तदाश्रितं देहसंबंधि । किंवत् , जातिवत् ब्राह्मणत्वा दिजातियथा । तत्तस्मात्तत्र लिंग जाताविव ग्रहमभिनिवेश त्यक्त्वा विशेत् प्रविशेत् क्षपकः । कं, स्वात्मग्रहं. स्वशुद्धचिद्रूपनिबन्धं ॥ ३९॥ परद्रव्यग्रहस्य बन्धहेतुत्वात्तत्प्रतिपक्षभावनामुपदिशति
परद्रव्यग्रहेणैव यवद्धोऽनादिचेतनः ।
तत्स्वद्रव्यग्रहेणैव मोक्ष्यतेऽतस्तमावहेत् ॥ ४० ॥ टीका-यद्यस्मात् आत्मा परद्रव्यस्य शरीरादेर्ग्रहेण निबन्धेनैवानादि. वद्धो ज्ञानावरणादिकर्मपारतन्त्र्यमापन्नः । तत्तस्मात्स्वद्रव्यग्रहेणैव शुद्धस्वा