SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २२२ सागारधेमः । म्यां दिशि । उदग्वा उत्तरस्यां । कथं भूतो भूत्वा, सिक्तो निर्वापितः । कया, विशुद्धिसुधया विशुद्धिर्मनःशरीरनैर्मल्यं प्रायश्चित्तविधान वा सैव सुधा अमृतं तया ॥ ३४ ॥ संस्तरारोहणकाले महाव्रतमर्थयमानस्यार्यस्याचेलक्यलिङ्गविधानार्थमाहत्रिस्थानदोषयुक्तायाप्यापवादिकलिङ्गिने । महानतार्थिने दद्याल्लिङ्गमौत्सर्गिकं तदा ॥ ३५ ॥ टीका-दद्या द्वितरेत निर्यापकाचायः। कि तत.लिंगं आचेलक्यादि चतुर्विधं । किंविशिष्टं,औत्सर्गिक उत्सर्गे सकलपरिग्रहत्यागे भवं नाग्न्यमित्यर्थः । क्व, तदा मस्तरारोहणकाले । कस्मै, आफ्वादिकलिङ्गिने सग्रन्थलिङ्गाय आर्या येत्यर्थः । किंविशिष्टाय, त्रिस्थानदोषयुक्त'यापि त्रिस्थानेषु दोषो वृषणयोः कुरण्डलातिलम्बमानत्वादिर्मेहने च चमरहितत्वातिदीर्घत्वासकृदुत्थानशीलत्वादिस्तेन सहितायापि । पुनः किंविशिष्टाय, महावतार्थिने महाव्रतं याचमानाय॥३५॥ उत्कृष्टस्यापि श्रावकस्योपचरितायापि महाव्रतायापभुत्वमाह ---- कौपीनेऽपि समृछत्वान्नार्हत्यार्यो महाव्रतम् । अपि भाक्तममूर्छत्वात् साटकेऽप्यार्थिकार्हति ॥ ३६॥ टीका-नाह ति न गृहीतुमुचितो भवति । कोऽसौ,आर्यः परमोत्कृष्ट श्रावकः । किं तत्, महाव्रतं । किंविशिष्टमपि भाक्तमुपचरितमपि । कुतः, समूर्छत्या. न्ममेदमितिग्रहाविष्टत्वात् । क, कौपीने गुह्यप्रच्छादनवस्त्रखण्डमात्रे । अपि_ विस्मये। आर्यिका पुनरर्ह ति। भाक्तमेव महाव्रतं । कस्माद्, अमूर्छत्वात् । क माटकेऽपि।संस्तरारोहणकालादन्यदातनमेतद्विधानं प्रसङ्गादन्वाख्यातम्।३६ प्रशस्तमुप्कमेहनस्य सर्वस्य सर्वत्र प्रशस्तमौत्सर्गिकमपवदन्नाह - हीमान्महर्द्धिको यो वा मिथ्यात्वप्रायवान्धवः । सोऽविविक्त पदे नाग्न्यं शस्तलिङ्गोऽपि नार्हति ।। ३७॥ टीका-स श्रावको नार्हति । किं तद्, नाग्न्यं नग्मत्वं । क, पदे स्थाने । किविशिष्टे, अविविक्त बहुजने एकान्तस्थाने सोऽप्यर्हतीत्यर्थः । किंविशिष्टो
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy