Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 225
________________ अष्टमोध्यायः । २२१ ममकाराद्वा । यश्च रागादेविराधकः स्वस्य वैमनस्योत्पादकः सम्पन्नस्तस्मै । क्षाम्यच्च क्षमा कुर्यात्सः । केन, त्रिविधेन मनोवाकायेन ॥ ३१ ॥ क्षमणकरणाकरणयोः फलमाहतीर्णो भवार्णवस्तैर्ये क्षाम्यन्ति क्षमयन्ति च। क्षाम्यन्ति न क्षमयतां ये ते दीर्घाजवजवाः॥ ३२ ॥ टीका-तैः पुम्भिः । तीर्णो लचितः । कोऽसौ, भवार्णवः संसाराब्धिः । ये किं, ये क्षाम्यन्ति विराधकाय क्षमां कुर्वन्ति । ये च क्षमयन्ति विराद्धं क्षमां कारयन्ति । ये पुनर्न क्षाम्यन्ति । केषां क्षमयतां क्षमां कारयतां । ते भवन्ति । किंविशिष्टाः, दीर्घाजवजवाः चिरसंसाराः ॥ ३२ ॥ क्षपकस्यालोचनाविधिमाह योग्यायां वसतौ काले स्वागः सर्व स सूरये । निवेद्य शोधितस्तन निःशल्यो विहरेत्पथि ॥ ३३ ॥ टीका-विहरेत् प्रवर्तेत । कोऽसौ, स क्षपकः । क्व, पथि रत्नत्रये । किंविशिष्टः सन्, निःशल्यो मायादिशल्यरहितः । कथं भूतो भूत्वा, शोधितः प्रतिक्रमणेन प्रायश्चित्तादिविधिना निष्कासितदोषः। केन, तेन का । किं कृत्वा, निवेद्य आलोच्य । किं तत्, स्वाग आत्मनो व्रतादावतीचारं। किंविशिष्टं, सर्व । कस्मै, सूरये निर्यापकाचार्याय । क, वसतौ स्थाने । किविशिष्टायां, योग्यायां आलोचनोचितायां, तथा कालेऽपि योग्ये ॥ ३३ ॥ स्तरारोहणविधिमाहविशुद्धिसुधया सिक्तः स यथोक्तं समाधये । प्रागुदग्या शिरः कृत्वा स्वस्थः संस्तरमाश्रयेत् ॥ ३४ ॥ टीका. आश्रये आरोहयेत्सः । कं, संस्तरं । किंविशिष्टं, यथोक्तं येन प्रकारणागमे कथित । कस्मै, समाधये समाधिनिमित्त । किंविशिष्टः सन, स्वस्थः निर्व्याक्षेपः। किं कृत्वा, कृत्वा । किं तद्, शिरः शीर्ष । क, प्राक् पूर्व

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260