________________
१२०
सागारधर्मः।
तिमात्रमाग्रहः । परित्यक्तान्यसकलव्यापारस्य तद्व्यवसायितेत्यर्थः । यथा मुखकक्षोपस्थान्तरेष्ववितृप्ततया लिङ्गं प्रक्षिप्य महतीं वेलां निश्चलो मृत इवास्ते चटक इव चटकां मुहुर्मुहुः स्त्रियमारोहति । जातबलक्षयश्च वाजीकरणान्युपयुङ्क्ते । अनेन खल्वौषधादिप्रयोगेण गजप्रसेकी तुरगावमर्दी च पुरुषो भवतीति बुद्ध्या इति चतुर्थः ॥ ४ ॥ __ अनङ्गक्रीडा अङ्गं साधनं देहावयवो वा तच्चेह मैथुनापेक्षया योनिर्मेहनं चततोऽन्यत्र मुखादिप्रदेशे रतिः । यतश्च चर्मा दिमयैर्लिङ्गैः स्वलिङ्गन कृतार्थोऽपि स्त्रीणामवाच्यदेश पुनः पुनः कुद्राति । केशाकर्षणादिना वा क्रीडन् पबलरागमुत्तादयति साऽप्यनङ्गक्रीडोच्यते । इद च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तत्कर्तुं न शक्नोति तदा याएनामात्रार्थ स्वदारसन्तोषादि प्रतिपद्यते । मैथुनमात्रेण च यापनायां सम्भवत्यां विटत्वादित्रयमर्थतः प्रतिषिद्धमेव । तत्प्रयोगे हि न कश्चिद्गुणः । प्रत्युत सद्योऽतिरागोद्दीपनं बलक्षयस्तात्कालिकी च्छिदा राजयक्ष्मादिरोगाश्च स्युः । तदुक्तं-ऐदम्पर्यमतो मुक्त्वा भोगानाहारवद्भजेत् ॥ देहदाहोपशान्त्यर्थमभिध्यानविहानये ॥ १ ॥ एवं प्रतिषिद्धाचरणाद्भङ्गो नियमाबाधनाच्चाभङ्ग इत्यतेऽपि विटत्वादयस्त्रयोऽतिचाराः। यद्वा स्वदारसन्तोषी मैथुनमेव मया वेश्यादौ प्रत्याख्यातमिति स्वकल्पनया तत्र तदेव वर्जयति न विटत्वादिकं । परदारविवर्जकोऽपि परदारेषु मैथुनमेव नाशिष्टवाक्प्रयोगालिङ्गनादीनीति तयोः कथश्चिद्रतसापेक्षत्वाद्विटत्वादयोऽतिचाराः । स्त्रियास्तु पूर्ववत्परविवाहकरणादयः। प्रथमस्तु यदा स्वकीयपतिरिकदिने सपत्न्या परिगृहीतो भवति तदा सप-- लीवारकं विलुप्य तं परिभुजानाया अतिचारोऽतिक्रमादिना च परपुरुषं ( इव ) स्वपति वा ब्रह्मचारिणमभिसरत्याः स्यात् ॥ ५८ ॥ अथ परिग्रहपरिमाणाणुव्रतं व्याचष्टे
ममेदमिति सकल्पश्चिदचिन्मिश्रवस्तुषु ।
ग्रन्थस्तत्कर्शनात्तेषां कर्शनं तत्प्रमावतम् ॥ ५९ ॥ टीका-भवति । कोऽसौ, ग्रन्थः परिग्रहः । किंलक्षणो, ममेदमिति सङ्कल्पः इदं चेतनमचेतन मिश्रं वा वस्तु मम सम्बन्धि मदीयं मत्स्वामिकमिति