________________
चतुर्थोध्यायः ।
१२१
सङ्कल्पो मानसोध्यवसायो ममत्वपरिणामो मूर्च्छति यावत् । केषु, चिद्वस्तुषु कलत्रपुत्रादिषु, अचिद्वस्तुषु गृहसुवर्णादिषु । मिश्रवस्तुषु चेतनाचेतनेषु बहिः पुष्पवाटिकादिषु अन्ततश्च मिथ्यात्वादिषु । भवति । किं तत्, तत्प्रमात्रतं परिग्रहपरिमाणाख्यमणुव्रतं । किं कर्शनमल्पीकरणं । केषां तेषां चितामचितां चिदचितां च वस्तूनां । कस्मात् तत्कर्शनात् यथोक्तमूच्छीलक्षणपरिग्रहाल्पीकरणात् ॥ ५९ ॥
"
अन्तरङ्गसङ्गनिग्रहोपायमाह
उद्यत्क्रोधादिहास्यादिषट्क वेदत्रयात्मकम् ।
अन्तरङ्ग जयेत्सङ्ग प्रत्यनीकप्रयोगतः || ६० ।। टीका - जयेत् निगृह्णीयात् । कोऽसौ, पञ्चमाणुत्रतार्थी । के, सङ्ग ग्रन्थं । किंविशिष्ट, अन्तरङ्गे आध्यात्मिकं । किमात्मकं उद्यदित्यादि उद्यन्ति उच्चलन्ति विपच्यमानानि, उदितानां दुर्जयत्वात् क्रोधादयोऽनन्तानुबन्ध्यप्रत्याख्यानावरणवर्जिताः, तान्मिथ्यात्वसहितान्निगृह्यैव देशसंयमस्य प्रवृत्तत्वात् अष्टौ प्रत्याख्यानावरणसंज्वलनाख्या इह गृह्यन्ते, हास्यादिषट्कं हास्यरत्यरतिशोकभयजुगुप्साः, वेदाः स्त्रीपुन्नपुंसक वेदाः रागाख्यास्तेषां त्रयं वेदत्रयं, क्रोधादयश्च हास्यादिषट्कं च वेदत्रयं च क्रोधादिहास्यादिषट्कवेदत्रयाणि, उद्यन्ति च तानि क्रोधादिहास्यादिषट्कवेदत्रयाणि च तान्येव आत्मा स्वरूपं यस्यासौ तदात्मकस्तं । केन जयेत् प्रत्यनीकप्रयोगतः यथास्वमुत्तमक्षमा-दिभावनया ॥ ६० ॥
बहरङ्गसङ्गत्यागविधिमाह
"
अयोग्यासंयमस्या सङ्ग बाह्यमपि त्यजेत् ।
मूर्च्छाङ्गत्वादपि त्यक्तुमशक्यं कृशयेच्छनैः ।। ६१ ॥
1
टीका - त्यजेत् । कोऽसौ पश्चमाणुव्रती । कं, समं । किंविशिष्टं, बां वस्तुक्षेत्रादिकं । अन्तरङ्गसङ्गत्यागापेक्षयाऽपिशब्दः समुच्चये । किंविशिष्टम्, अङ्गं साधनं । कस्य अयोग्यासंयमस्य अयोग्यः श्रावकस्य कर्तुमनुचितोऽ संयमः स चेहानारम्भजस्त्रसवघो व्यर्थः स्थावरवधः परदारागमनादिश्व