SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ चतुर्थोध्यायः । १२१ सङ्कल्पो मानसोध्यवसायो ममत्वपरिणामो मूर्च्छति यावत् । केषु, चिद्वस्तुषु कलत्रपुत्रादिषु, अचिद्वस्तुषु गृहसुवर्णादिषु । मिश्रवस्तुषु चेतनाचेतनेषु बहिः पुष्पवाटिकादिषु अन्ततश्च मिथ्यात्वादिषु । भवति । किं तत्, तत्प्रमात्रतं परिग्रहपरिमाणाख्यमणुव्रतं । किं कर्शनमल्पीकरणं । केषां तेषां चितामचितां चिदचितां च वस्तूनां । कस्मात् तत्कर्शनात् यथोक्तमूच्छीलक्षणपरिग्रहाल्पीकरणात् ॥ ५९ ॥ " अन्तरङ्गसङ्गनिग्रहोपायमाह उद्यत्क्रोधादिहास्यादिषट्क वेदत्रयात्मकम् । अन्तरङ्ग जयेत्सङ्ग प्रत्यनीकप्रयोगतः || ६० ।। टीका - जयेत् निगृह्णीयात् । कोऽसौ, पञ्चमाणुत्रतार्थी । के, सङ्ग ग्रन्थं । किंविशिष्ट, अन्तरङ्गे आध्यात्मिकं । किमात्मकं उद्यदित्यादि उद्यन्ति उच्चलन्ति विपच्यमानानि, उदितानां दुर्जयत्वात् क्रोधादयोऽनन्तानुबन्ध्यप्रत्याख्यानावरणवर्जिताः, तान्मिथ्यात्वसहितान्निगृह्यैव देशसंयमस्य प्रवृत्तत्वात् अष्टौ प्रत्याख्यानावरणसंज्वलनाख्या इह गृह्यन्ते, हास्यादिषट्कं हास्यरत्यरतिशोकभयजुगुप्साः, वेदाः स्त्रीपुन्नपुंसक वेदाः रागाख्यास्तेषां त्रयं वेदत्रयं, क्रोधादयश्च हास्यादिषट्कं च वेदत्रयं च क्रोधादिहास्यादिषट्कवेदत्रयाणि, उद्यन्ति च तानि क्रोधादिहास्यादिषट्कवेदत्रयाणि च तान्येव आत्मा स्वरूपं यस्यासौ तदात्मकस्तं । केन जयेत् प्रत्यनीकप्रयोगतः यथास्वमुत्तमक्षमा-दिभावनया ॥ ६० ॥ बहरङ्गसङ्गत्यागविधिमाह " अयोग्यासंयमस्या सङ्ग बाह्यमपि त्यजेत् । मूर्च्छाङ्गत्वादपि त्यक्तुमशक्यं कृशयेच्छनैः ।। ६१ ॥ 1 टीका - त्यजेत् । कोऽसौ पश्चमाणुव्रती । कं, समं । किंविशिष्टं, बां वस्तुक्षेत्रादिकं । अन्तरङ्गसङ्गत्यागापेक्षयाऽपिशब्दः समुच्चये । किंविशिष्टम्, अङ्गं साधनं । कस्य अयोग्यासंयमस्य अयोग्यः श्रावकस्य कर्तुमनुचितोऽ संयमः स चेहानारम्भजस्त्रसवघो व्यर्थः स्थावरवधः परदारागमनादिश्व
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy