Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
सागारधर्मः
किं कृत्वा, संशोध्य । एवमसाधारणमाचारमुक्त्वा साधारण तमाह- इच्छेत्यादि । कुर्वते विदधते । के, सर्वे एकादशापि श्रावकाः । कं, समाचारं । किंविशिष्टमिच्छाकारं इच्छामीत्येवं विधोच्चारणलक्षणं । कथं, मिथः परस्परं । तुर्विशेषे ॥ ४९ ॥
इदानीं दशभिः पद्यैः शषं संगृह्णन्नाह—
२०४
श्रावको वीरचर्या प्रतिमातापनादिषु । स्यानाधिकारी सिद्धान्तरहस्याध्ययनेऽपि च ॥ ५० ॥ टीका- न स्यात् । कोऽसौ, श्रावकः । किंविशिष्टः, अधिकारी योग्यः । क, वीरेत्यादि वीरचर्या स्वयं भ्रामर्या भोजनं, अहः प्रतिमा दिनप्रतिमा आतापनात्रिकालयोगाः ग्रीष्मे सूर्याभिमुखं गिरिशिखरेऽवस्थानं, वर्षासु वृक्षमूले, शीतकाले रजन्यां चतुष्पदे, इत्येवंलक्षणास्त्रयः कायक्लेशविशेषाः । तथा सिद्धान्तस्य परमागमस्य सूत्ररूपस्य रहस्यस्य च प्रायश्चित्तशास्त्रस्याध्ययने पाठे श्रावको नाधिकारी स्यादिति सम्बन्धः ॥ ५० ॥ दानशीलोपवासाचभेदादपि चतुर्विधः ।
स्वधर्मः श्रावकैः कृत्यो भवोच्छित्त्यै यथायथम् ॥ ५१ ॥ टीका-कृत्योऽनुष्ठेयः । कोऽसौ, स्वधर्मः आत्मन आचारः । कैः, श्रावकैः देशसंयतैः । किंविशिष्टश्चतुर्विधोऽपि । कस्माद्दानशीलोपवासाचभेदात् दानं च शीलं चोपवासश्चार्चा च जिनादिपूजा ताभिर्भेदस्तस्मात् । अपिशब्दान्न केवलं दर्शनादिभेदादेकादशधेति ग्राह्यं । कथं यथायथं स्वप्रतिमाचरणाविरोधेन । किमर्थ, भवोच्छित्त्यै संसार निरासार्थं ॥ ५१ ॥
इत उत्तरं व्रतरक्षायां यत्नविधानार्थं प्रबन्धेनाभिधत्ते
――――
प्राणान्तेऽपि न भक्तव्यं गुरुसाक्षि श्रितं व्रतम् । प्राणान्तस्तत्क्षणे दुःखं व्रतभङ्गो भवे भवे ।। ५२ ।।

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260