Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
सागारधर्मः ।
जिनरूपतास्वीकारमाहात्म्यमाह - अनादि मिथ्यादृगपि श्रत्वाद्रूपतां पुमान् ।
1
साम्यं अपन्नः स्वं ध्यायन् मुच्यतेऽन्तर्मुहूर्ततः ॥ ४ ॥ टीका - मुच्यते द्रव्यभावकर्मभिः स्वयमेव विलिप्यते । कोऽसौ पुमान् द्रव्यतः पुल्लिंग एव । कस्मात् अन्तर्मुहूर्ततः किञ्चिदूननाडीद्वयमात्रात् । किं कुर्वन्, ध्यायन् समादधानः । के स्वमात्मानं । किंविशिष्टः सन, प्रपन्नः प्राप्तः । किं तत्, साम्यं माध्यस्थ्यं । किं कृत्वा, श्रित्वा । कां, अर्ह - द्रूपतां निर्मन्थलिङ्गं । किविशिष्टोऽपि, अनादि मिध्यादृगपि न केवलं सादिमिथ्यादृष्टिरविरतसम्यग्दृष्टः श्रावको वेत्यपिशब्दार्थः । उक्तं च-" आराध्य चरणमनुपममनादि मिथ्यादृशोऽपि यत्क्षणतः । दृष्टा विमुक्तिभाजस्ततोऽपि चारित्रमत्रष्टम् "
शरीरस्य स्थायिनः पातने पातोन्मुखस्य च शोचने निषेधमुपपादयतिन धर्मसाधनमिति स्थास्नु नाश्यं वपुर्बुधैः ।
न च केनापि नो रक्ष्यमिति शोच्य विनश्वरम् ॥ ५ ॥ टीका-न नाश्यं विश्लेष्यं । किं तत्, वपुः शरीरं । कैः, बुधैः तत्त्वज्ञैः । किंविशिष्टं, स्थास्नु साधुत्वेन रत्नत्रयानुष्ठानसाधकत्वलक्षणेन तिष्ठत् । कथं कृत्वा, धर्मसाधनमिति रत्नत्रयसिद्ध्युपायो यतः । न च नापि शोच्यं शोचनीय पुर्बुधैः । किंविशिष्टं विनश्वरं विशेषेण नश्यत् तद्भवमरणं प्राप्नुवदित्यर्थः कथं कृत्वा, केनारिनो रक्ष्यमिति योगीन्द्रदेवेन्द्रदानवेन्द्रादिनाऽपि रक्षयितुमशक्यं यतः । उक्तं च-" गहनं न शरीरस्य हि विसर्जनं किं तु गहनमिह वृत्तम् । तन्न स्थास्नु विनाश्यं न नश्वरं शोच्यमिदमाहुः " ॥ ५ ॥ कायस्यानुवर्तनोपचरणपरिहरणयोग्यतोपदेशार्थमाह
1
२१०
9
कायः स्वस्थोऽनुवर्त्यः स्यात् प्रतिकार्यश्व रोगितः । उपकारं विपर्यस्य - स्त्याज्यः सद्भिः खलो यथा ॥ ६ ॥

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260