________________
सागारधर्मः ।
जिनरूपतास्वीकारमाहात्म्यमाह - अनादि मिथ्यादृगपि श्रत्वाद्रूपतां पुमान् ।
1
साम्यं अपन्नः स्वं ध्यायन् मुच्यतेऽन्तर्मुहूर्ततः ॥ ४ ॥ टीका - मुच्यते द्रव्यभावकर्मभिः स्वयमेव विलिप्यते । कोऽसौ पुमान् द्रव्यतः पुल्लिंग एव । कस्मात् अन्तर्मुहूर्ततः किञ्चिदूननाडीद्वयमात्रात् । किं कुर्वन्, ध्यायन् समादधानः । के स्वमात्मानं । किंविशिष्टः सन, प्रपन्नः प्राप्तः । किं तत्, साम्यं माध्यस्थ्यं । किं कृत्वा, श्रित्वा । कां, अर्ह - द्रूपतां निर्मन्थलिङ्गं । किविशिष्टोऽपि, अनादि मिध्यादृगपि न केवलं सादिमिथ्यादृष्टिरविरतसम्यग्दृष्टः श्रावको वेत्यपिशब्दार्थः । उक्तं च-" आराध्य चरणमनुपममनादि मिथ्यादृशोऽपि यत्क्षणतः । दृष्टा विमुक्तिभाजस्ततोऽपि चारित्रमत्रष्टम् "
शरीरस्य स्थायिनः पातने पातोन्मुखस्य च शोचने निषेधमुपपादयतिन धर्मसाधनमिति स्थास्नु नाश्यं वपुर्बुधैः ।
न च केनापि नो रक्ष्यमिति शोच्य विनश्वरम् ॥ ५ ॥ टीका-न नाश्यं विश्लेष्यं । किं तत्, वपुः शरीरं । कैः, बुधैः तत्त्वज्ञैः । किंविशिष्टं, स्थास्नु साधुत्वेन रत्नत्रयानुष्ठानसाधकत्वलक्षणेन तिष्ठत् । कथं कृत्वा, धर्मसाधनमिति रत्नत्रयसिद्ध्युपायो यतः । न च नापि शोच्यं शोचनीय पुर्बुधैः । किंविशिष्टं विनश्वरं विशेषेण नश्यत् तद्भवमरणं प्राप्नुवदित्यर्थः कथं कृत्वा, केनारिनो रक्ष्यमिति योगीन्द्रदेवेन्द्रदानवेन्द्रादिनाऽपि रक्षयितुमशक्यं यतः । उक्तं च-" गहनं न शरीरस्य हि विसर्जनं किं तु गहनमिह वृत्तम् । तन्न स्थास्नु विनाश्यं न नश्वरं शोच्यमिदमाहुः " ॥ ५ ॥ कायस्यानुवर्तनोपचरणपरिहरणयोग्यतोपदेशार्थमाह
1
२१०
9
कायः स्वस्थोऽनुवर्त्यः स्यात् प्रतिकार्यश्व रोगितः । उपकारं विपर्यस्य - स्त्याज्यः सद्भिः खलो यथा ॥ ६ ॥