________________
अष्टमोध्यायः ।
1
टीका– स्यात् । कोसौ, कायः । किंविशिष्टः, अनुवर्त्यः पथ्याहारविहाराभ्यां स्वास्थ्य एव स्थापनीयः । कैः सद्भिः साधुभिः । किंविशिष्टः सन् स्वस्थोऽविकृतः । तथा प्रतिकार्य योग्यौषधादिनोपचरणीयः । कोऽसौ, कायः । कैः, सद्भिः । किंविशिष्टः सन्. रोगितः संजातरोगः । तथा त्याज्यः । कोऽसौ, कायः सद्भिः । किं कुर्वन्, विपर्यस्यन् अन्यथा कुर्वन् । के, उपकारं स्वास्थ्यायारोग्याय चेक्रीयमाणमुपक्रमं अधर्मसाधनं व्याधिं तद्वृद्धिं च गच्छन्नित्यर्थः । क इव, स्वलो दुर्जनः पिण्याको वा यथा ॥ ६ ॥ शरीरार्थं धर्मोपघातस्यात्यन्तनिषेधमाह
२११
arasi नाशिने हिस्यो धर्मो देहाय कामदः । देहो नष्टः पुनर्लभ्यो धर्मस्त्वत्यन्तदुर्लभः ॥ ७ ॥
टीका-न हिंस्यो नोपहन्तव्यः सद्भिः । कोऽसौ, धर्मः । कस्मै, देहाय । किंविशिष्टाय, अवश्यं नाशिने निश्चितनाशाय । किंविशिष्टः, कामदः समीहितार्थप्रदो यतः । किञ्च । लभ्योऽवश्यप्राप्यः । कोऽसौ, देहः । कथं, पुनः । किंविशिष्टो, नष्टो नाश गतः । देहमात्रापेक्षयेदमुच्यते, धर्मस्तु प्रक्रमात्समाधिमरणोऽत्यन्तदुर्लभो भवति । यत्नशतेनापि लब्धुमशक्य इत्यर्थः ॥ ७ ॥ विधिवत्प्राणांस्त्यजत आत्मघातशङ्कामपनुदति
-
1
न चात्मवातोऽस्ति वृषक्षतौ वपुरुपेक्षितुः । कपायावेशतः प्राणान् विषाद्यैर्हिसतः स हि ॥ ८ ॥ टीका- - न चास्ति । कोसौ, आत्मघातः स्ववधलक्षणो दोषः । कस्य, उपेक्षितुः यथाविधि भक्तप्रत्याख्यानादीनां साधुत्वेन त्यजतः साधोः । किं तत्, वपुः शरीरन् । कयां सत्यां वृषक्षतौ प्रतिपन्नत्रतविनाशहेतौ उपस्थित सतीत्यर्थः । हि यस्माद्भवति । कोऽसौ स आत्मघातः । कस्य, पुंसः । किं कुर्वतो, हिंसतो व्यपरोपयतः । कानू, प्राणान् । कैः, विषाद्यैः गरलशस्त्रश्वासनिरोधजलाभिप्रवेशलंघनादिभिः । कस्मात् कषायावेशतः क्रोधादिपरिणामवशात् ॥ ८ ॥
"
9