________________
२१२
सागारधर्मः ।।
एवं संयमविनाशहेतुसन्निधाने कायत्यागं समर्थेदानी कालोपसर्गमरणनिर्णयपूर्वकपायोपवेशनेन ततन्निष्ठासाफल्यविधापनार्थमाह
कालेन वोपसर्गेण निश्चित्यायुः क्षयोन्मुखम् । ..
कृत्वा यथाविधि प्रायं तास्ताः सफलयेत् क्रियाः ॥९॥ टीका- सफलयेत् फलवतीः कुर्यात् साधुः। काः,क्रियाश्चेष्टाः। किंविशिष्टाः, तास्ताः दर्शनिकादिप्रतिमाविषया नित्यनैमित्तिकीश्च । किं कृत्वा, यथाविधि विधिना प्राय संन्यासयुक्तानशनं कृत्वा । किं कृत्वा, निश्चित्य सम्यम् निर्णीय । किं तत्, आयुर्जीवित । किविशिष्टं, क्षयोन्मुखं प्रत्यासन्नविनाशं । केन, कालेन स्थितिबन्धच्छेदहेतुना समयेन । वा अथवा उपसर्गेण दुर्निवाराधका रिरोगशत्रुप्रहादिलक्षणेन कृच्छ्रेण सुनिश्चिते मरणे ॥ ९ ॥ स्वाराधनापरिणत्या कारत्यागे मुक्तिः कास्थेत्युपदेशार्थमाह
देहादिवैकृतैः सम्यङ निमित्तैस्तु सुनिश्चिते ।
मृत्यावाराधना मग्नमतेदूरे न तत्पदम् ॥ १० ॥ टीका--नास्ति ! कि, तदशरीरता प्राप्तिरक्षणं पदं । क, दूरे विप्रकर्षे । कतिपयभवलभ्यं निगमित्यर्थः । कस्य, आराधनामनमतेः निश्चयाराधनापरिणतननसः पुंसः । क सात, मृत्यौ । किंविशिष्ट, सुनिश्चिते । कैः, देहादिवैकृतैः शरीरसंशीलादिविकृतिभिः स्वस्थातुररिरित्यर्थः । न केवलं तैः सम्यङ् निमित्तैश्च समीचीनभाविशुभाशुभज्ञानोपायैश्च कर्णपिशाचिकादविद्याज्योतिषोश्रुतिशकुनादिभिः . ० ॥ उपसर्गमग्णोपनिपाते प्रायविधिमाहभृशापवर्तकवशात् कदलीवातवत्सकृत् ।
विरमत्यायुषि प्रायमविचारं समाचरेत् ॥ ११ ॥ टीका-समाचरेत्सम्यक्कुर्यान्मुमुक्षुः । किं, प्राय । किंविशिष्टं, अविचार विचरणं नानागमनमर्दादिनानाप्रकारप्रवृत्तिपरिणमनं विचारस्तंन रहितं प्रायं