Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
२१२
सागारधर्मः ।।
एवं संयमविनाशहेतुसन्निधाने कायत्यागं समर्थेदानी कालोपसर्गमरणनिर्णयपूर्वकपायोपवेशनेन ततन्निष्ठासाफल्यविधापनार्थमाह
कालेन वोपसर्गेण निश्चित्यायुः क्षयोन्मुखम् । ..
कृत्वा यथाविधि प्रायं तास्ताः सफलयेत् क्रियाः ॥९॥ टीका- सफलयेत् फलवतीः कुर्यात् साधुः। काः,क्रियाश्चेष्टाः। किंविशिष्टाः, तास्ताः दर्शनिकादिप्रतिमाविषया नित्यनैमित्तिकीश्च । किं कृत्वा, यथाविधि विधिना प्राय संन्यासयुक्तानशनं कृत्वा । किं कृत्वा, निश्चित्य सम्यम् निर्णीय । किं तत्, आयुर्जीवित । किविशिष्टं, क्षयोन्मुखं प्रत्यासन्नविनाशं । केन, कालेन स्थितिबन्धच्छेदहेतुना समयेन । वा अथवा उपसर्गेण दुर्निवाराधका रिरोगशत्रुप्रहादिलक्षणेन कृच्छ्रेण सुनिश्चिते मरणे ॥ ९ ॥ स्वाराधनापरिणत्या कारत्यागे मुक्तिः कास्थेत्युपदेशार्थमाह
देहादिवैकृतैः सम्यङ निमित्तैस्तु सुनिश्चिते ।
मृत्यावाराधना मग्नमतेदूरे न तत्पदम् ॥ १० ॥ टीका--नास्ति ! कि, तदशरीरता प्राप्तिरक्षणं पदं । क, दूरे विप्रकर्षे । कतिपयभवलभ्यं निगमित्यर्थः । कस्य, आराधनामनमतेः निश्चयाराधनापरिणतननसः पुंसः । क सात, मृत्यौ । किंविशिष्ट, सुनिश्चिते । कैः, देहादिवैकृतैः शरीरसंशीलादिविकृतिभिः स्वस्थातुररिरित्यर्थः । न केवलं तैः सम्यङ् निमित्तैश्च समीचीनभाविशुभाशुभज्ञानोपायैश्च कर्णपिशाचिकादविद्याज्योतिषोश्रुतिशकुनादिभिः . ० ॥ उपसर्गमग्णोपनिपाते प्रायविधिमाहभृशापवर्तकवशात् कदलीवातवत्सकृत् ।
विरमत्यायुषि प्रायमविचारं समाचरेत् ॥ ११ ॥ टीका-समाचरेत्सम्यक्कुर्यान्मुमुक्षुः । किं, प्राय । किंविशिष्टं, अविचार विचरणं नानागमनमर्दादिनानाप्रकारप्रवृत्तिपरिणमनं विचारस्तंन रहितं प्रायं

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260