Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 10
________________ * श्री प्रज्ञापनोपाङ्गम् औदारिकादिशरीरस्वरूपम् ॥ १२ शरीर० जति?, आयरिय आह-लवणादिवत् , यथा लवणस्य तुलाढककूडवादिष्वपि लवणोपचारो यावदेकशर्करायामपि सैव लवणाख्या विद्यते, केवलं संख्याविशेषः एवमिहापि प्राण्यंगैकदेशेऽपि प्राण्यङ्गोपचारः कपालादिवत्, एवमनन्ताम्यौदारिकादीग्यपीति, अत्राह-कथं पुनस्तान्यनन्तलोकप्रमाणान्येकस्मिन्नेव लोकेऽवगाहन्ति?, अत्रोच्यते प्रदीपप्रकाशवत्, यथैकप्रदीपाऽचिष्येकभवनाभासीनि भवन्ति अन्येषामप्यनेकेषां प्रदीपानामचिषि तत्रैवानुविशन्त्यन्योन्याविरोधात् एवमौदारिकाण्यपीति, एवं सर्वशरीरेध्वपि आयोज्यमिति, अत्राह-किमुत्क्रमेण कालादिमिरुपसंख्यानं क्रियते?, कस्माद् द्रव्यादिमिरेव न क्रियते?, अत्रोच्यते, कालान्तरावस्थायित्वेन पुद्गलानां शरीरोपचार इतिकृत्वा कालो गरीयान् , तस्मात् तदादिभिरुपसंख्यान, ओरालियाई, संमत्ताई ओहियाई, दुविहाइपि जहियाई ओहिओरालियाई, पयं सम्वेसिपि एगिदियाणं दब्वाई, किं कारणं जेण ओहिओरालियाईपि तेसिं पडुच्च बुञ्चति?, बेउब्विया बदल्लया असंखेजा असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं तहेव असंखिज्जाओ सेढीओ, ताओ णं सेढीओ०, आहका पुण एसा सेढी णाम?, उच्यते-सेढी लोगाओ णिप्फजति, लोगो पुण चउदसरज्जूसिओ हेटा देसूणासत्तरज्जुविच्छिण्णो मज्झे पगं बभलोग पञ्च उवरिं लोगते एग्गं रज्जु विच्छिन्नो, रज्जु पुण सयम्भूरमणसमुद्दपुरथिमपचत्थिमवेदियंता, एस लोओ बुद्धिपरिच्छेदएण संवर्ड घट्टणो कीरति, कह पुणं?, नालीए दाहिणिलमहेलोगखंडं हेट्ठा देसूणतिरज्जुविच्छिण्णं उपरि देसूणजोयणविच्छिण्णं अतिरित्तसत्तरज्जूसियं चित्तुं ओमच्छियं उत्तरे पासे सहातिजत्ति उडुलोए दो दाहिणिल्लाई खंडाईबंभलोए बहुमज्झदेसभाए बिरज्जुविच्छिण्णाई सेसतेसु अंगुलसहस्सभागविच्छिण्णाई देसूणाधुट्ठरज्जूसियाई चित्तुं उत्तरपासे विवरीयाई सजाइजंति, एवं किं जायं ?, हेटिलं लोगद्धं देसूणचउरज्जूविच्छिण्णं सातिरित्तसत्तरज्जूसितं जातं, उवरिलमद्धं तिरज्जुविच्छिणं देसूणसत्तरज्जूसियं जातं, उवरिल्लमद्धं घिनुं हेछिल्लस्स उत्तरे पासे संघाइजति, एवं किं जातं?, सातिरित्तसत्तरज्जूसितं देसूणसत्तरन्जुविच्छिणं जातं, उवरि सत्तरज्जु अमहियं घिचुं च उत्तरे पासे उहायय संघाइजति, तहावि सत्तरज्जुन पूरंति, ताहे जं दक्खिणिल्ला खंडा तस्स जस्स जमहियं बाहल्लओ तस्सद्ध छेत्तुं उत्सरओ बाहले संघाइजति, एवं किं जातं?, वित्थरओ ॥४॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96